________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथार्णवः
देवकीषद पुत्रकथा
॥ ७३॥
इत्युक्त्वा मदिरावस्थां, नाटयन् निर्मदोऽपि सः । वसुदेवान्तिकं दूराद्, रचिताअलिरागमत् ॥ ९॥ अभ्युत्थाय जगादैनं, वसुदेवः ससम्भ्रमम् । प्राणप्रियसुहृत् ! किश्चिद्, वक्तुकाम इवेक्ष्यसे ॥१०॥ ब्रूहि यच्छामि किं तुभ्यं ?, ततः कंसोऽब्रवीत् प्रिय ! । कृतार्थोऽहं कृतो जीव-यशादापनतः पुरा ॥११॥ इदानीं देवकीजात-मात्रसप्ताभकार्पणात् । कृतार्थयेति तेनोक्ते, प्रपेदे शौरियजुः [प्यदः ॥ १२ ॥ भावानभिज्ञा कंसस्य, देवक्यपि जगाद भोः !। किं कथ्यं मेत्र पुत्राणा-मन्तरं त्वद्-दशाहयो ? ॥१३॥ विधिना विधिनेवात्राऽऽवयोर्योगस्त्वया कृतः । सर्वकार्याधिकारी त्वं, किं ब्रूषेऽनधिकारिवत् ? ॥ १४ ॥ किं देवकि ! बहुक्तेना-ऽयत्ता गर्भास्तवास्य ते । सप्तेत्युक्ते दशाण, पल्यपि प्रत्यपद्यत ।। १५ ॥ महाप्रसाद इत्युक्त्वा, कंसः क्षीवा(बा)पदेशतः । दशाण समं पीत्वा, सुरां स्वाश्रयमाश्रयत् ॥ १६ ॥ वाक्शूरः शौरिरश्रौषीदा- वाकयं दुरायति । दम्भिना च्छलितोऽस्मीति, सुतरां चान्वतप्यत ।। १७ ॥ इतश्च भद्दिलपुरे, श्रेष्ठी नागाह्रयोऽभवत् । सुलसाऽनलसा धर्मे, तत्पत्नी तौ महाऽस्तिकौ ॥ १८ ॥ शैशवे सुलसाश्राद्धथा आचख्यावतिमुक्तकः । चारणपिरसौ बाला, भवित्री निन्दुरेव यत् ॥ १९ ॥ तपसाऽऽराधितो नैगमेष्याख्यः परिणीतया । तया पुत्रार्थमित्यूचे, तां ज्ञात्वाऽवधिना सुरः ॥ २० ॥ अहं धार्मिके कि) ! देवक्या, गर्भान कंसेन याचितान् । मार्यमाणान् परावृत्य, निन्दोर्दास्यामि तांस्तव ॥२१॥ इत्युक्त्वा पुष्पवत्यौ ते, देवकी-सुलसे समम् । स्वशक्त्या स सुरश्चक्रे, गुर्विण्यौ च तथा समम् ॥ २२ ॥ सुषुवाते समं दिव्य-प्रभावादमरः पुनः । सुलसायै ददौ गर्भान , देवक्याः षडपि क्रमात् ॥ २३ ॥
॥७३॥
For Private and Personal Use Only