________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
अर्जुनमा
जेन कथा
र्णवः ॥६६॥
लर्षिकथा
सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ॥ १४ ॥ ततो यति त प्रणिपत्य सत्य-भक्त्या निज धाम जगाम देवी। कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्धृता
क्षपककथा संपूर्णा.
४४ श्री अर्जुनमालर्षिकथा अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् । मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥१॥ यक्षो मुद्गरपाण्याह्नः, पुराद्राजगृहादहिः । अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ॥२॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः । तं यक्षमर्जुनो भूरि-भक्त्या पूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति । पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥४॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः । यक्षवेश्मस्थिताः प्रेक्षा–मासुः षट् कामिनो नराः ॥५॥ असौ सौन्दर्यवसति-नितार्जुनमालिनः । गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥ ६ ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् । यक्षस्याग्रे वुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥७॥
॥६६॥
For Private and Personal Use Only