________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
张张晓柴柴够继游游带笨涨落露端游能带张密密添藤游
४३ आक्रोशपरीषहे क्षपककथा. तथाहि काप्यभृत्कश्चि-दनगारो गुणान्वितः । तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥१॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी । कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥२॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽज्यदा मुनिः । जातकोपः समं तेन, योधुं प्रववृतेतराम् ॥ ३॥ क्षुत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना । हत्वा मुष्टयादिभिः पृथ्व्या-मपात्यत तरस्विना ॥४॥ मुहुर्मुहुस्ताडयित्वा, द्विजेन मुमुचेऽथ सः । ततः स्वस्थानमगम-क्षपकोऽपि कथञ्चन ॥५॥ तत्पार्श्वेऽथ विभावयाँ, विभाभिर्भासुरी सुरी । समाजगाम:तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः । अजल्पन्तं च ते साधु-मेवं पप्रच्छ देवता ॥ ७॥ त्वं न जल्पयसि स्वामि-अपराधात्कुतोऽद्य मां ? । ततो वाचंयमोऽप्युच्चैः, प्रत्युवाचेति निर्जरीम् ॥ ८॥ द्विजेन हन्यमानोऽपि, यन्नाह रक्षितस्त्वया । ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥९॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् । तच्छत्वाऽभ्यधाद्देवी, स्मित विच्छुरिताधरा ॥१०॥ युवयोरभवद्युदं, यदान्योन्यविलग्नयोः । तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११ ॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा । कः साधुः ? को द्विजश्चेति, नाज्ञासिपमहं तदा ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् । श्रुत्वेति क्षपकः शान्त--कोपाऽष्टोपोजबीदिति ॥ १३ ॥
继器端柴柴柴柴柴柴继器鑑錄器暴露器勞蒂柴柴蒂蒂露器拳
For Private and Personal Use Only