________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharva Shri Kailassagarsuri Gyanmandir
198REERBERIES
४० दंशमशकपरीषहे श्रमणभद्रमुनि कथा अस्त्यकम्पा पुरी चम्पा-भिधाना भूवि भूषणम् । तस्यां सान्वर्थनामासी-जितशत्रुमहीपतिः॥१॥ तस्य श्रमणभद्राहा, सूनुः सात्विकपुङ्गवः । युवराजोऽजनि जग-जनाह्लादनचन्द्रमाः ॥२॥ धर्मघोषगुरोः पार्श्व, धर्म श्रुत्वा जिनोदितम् । विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ॥३॥ श्रुताम्भोनिधिपारीणा, स प्रसादाद्गुरोरभूत् । एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥४॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः । शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ॥ ५॥ सूचीखमानवदना-स्तत्र दंशा सहस्रशः । विलग्य कोमले तस्य, शरीरे शोणितं वपुः ॥६॥ निरन्तरं विलग्नेस्तै-दशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥७॥ दशत्सु तेषु तस्योच्चै-वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥ ८॥ अचिन्तयच्च दंशोत्था, व्यथाऽसौ कियता मम । इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥९॥ यतः-“परमाधार्मिकोत्पन्ना, मिथोजाःक्षेत्रजास्तथा । नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनापिन ! ॥१०॥ किञ्च-अन्यद्वपुरिदं जीवाजीवश्चान्यः शरीरतः । जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥११॥ किश्चानेन शरीरेण, स्वल्पकालविनाशिना । यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥१२॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् । रात्रावेव जहाँ प्राणान्, दंशैः शोषितशोणितः ॥१३॥
蒙蒂蒙盤發器靈器靈蹤器盖茶器露露聽器聽器發器器警器
For Private and Personal Use Only