________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
अरहन्नकमुनिकथा
णेवः ॥६३
तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदेवमब्रवीत् । एतावन्ति दिनान्यस्थात् , कुत्र पुत्र ! भवानिति ? ॥ ४४ ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् । तं श्रुत्वा सावदद्वत्स !, भूयः स्वीकुरु संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना मेतेषां हेतवे कृतिन् ! । अनन्तदुःखदा मा स्म-स्वीकार्षिनरकव्यथाः ॥ ४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! । ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ ४७ ॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्पतम् । नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभअनम् ।। ४८ ॥ यदाहु:"वरमग्गिम्मि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहिअब्बयभंगो, मा जीअं खलिअसीलस्स ॥ ४९॥" ततः स योगं सावा, प्रत्याख्याय महाशयः । क्षमयित्वाऽखिलान् जन्तू-न्निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणा-न्यादायाऽनशन तथा । गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ।। ५१ ।। युग्मम् धर्मध्यानी पादपोपगमनं प्रतिपालयन् । तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः । व्यलीयत मुहर्त्तन, तत्र म्रक्षणपिण्डवत् ॥ ५३॥ युग्मम् इत्थमुष्णमधिसह्य स पश्चा-इत्तनन्दनमुनिस्त्रिदशोऽभूत् । एवमेतदपरैरपि सम्यग, मर्षणीयमृषिमिर्निरमः ।।५४॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता अरहन्नकमुनिकथा संपूर्णा.
॥६३॥
For Private and Personal Use Only