________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
美樂器端端樂端端端樂器錄器錄器錄器錄器藥鱗器錄器際號
श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः । भग्नचित्तोऽभवत्को वा, कामिनीमिन भिद्यते १ ॥ २९ ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः ? । किम्पुनस्ताः स्मितस्मेर--विभ्रमभ्रमितेक्षणाः ? ॥३०॥" ततः स्वीकृत्य तद्वाच-मवतस्थे स तद्गृहे । तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥३१॥ अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् । अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि ववापि, नालभन्त तथाऽपि ते । ततस्तन्मातुरार्याया-स्तं तवृत्तान्तमूचिरे ॥ ३३ ॥ वार्ती निशम्य तां पुत्र-शोकेनातिगरीयसा । प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् । सा पुरे सकलेऽभ्राम्य-वृत्ता चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः । तमिस्रणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६॥ दृष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः ? । यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः॥ ३७॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनः । दृष्टाऽरहन्नकेनोच्चै-गवाक्षस्येन साऽन्यदा ॥३८॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् । स समुत्पन्ननिर्वेदः, स्वहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्व-महो ! दुष्कर्मकारिता । यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥४०॥ दुस्सहे व्यसने माता, पातितेयमपीदृशे । स्वात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् । ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥ ४२ ॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः । नमतीति ब्रुवन् वाष्प-प्लुताक्षस्तां ननाम च ॥४३॥
For Private and Personal Use Only