________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथार्णवः ॥६२॥
अरहन्नकमुनिकथा
聯盛號幾號器帶晓遊樂器器端端拳崇器端器樂器樂器器端:
सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी । धनाढ्यवणिजो भार्या--ऽपश्यत्प्रोषितभर्तृका ॥ १४ ॥ अचिन्तयच्च सा रूप-महो ! अस्य मनोहरम् । यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥१५॥ तदमुं रमयित्वा स्वं, करोमि सफलं वयः । ध्यात्वेति प्राहिणोद् दासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । सापि हर्षभरोदञ्च-कुचकुम्भा तमभ्यगात् ॥ १७॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा । समग्रसुभगोत्तंस !, किं याचसि भवानिति ॥ १८ ॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे । ततः सा व्यामृशत्स्मेर-स्मरापस्मारविह्वलो ॥ १९ ॥ वशीकरोम्य, स्निग्ध-मधुराहारदानतः ।। स्वादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ॥ २० ॥ ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् । सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ २१ ॥ पश्यन्ती स्निग्धया दृष्टया, सा प्रपच्छेति तं पुनः । युवत्वेऽपि त्वया तीव्र, किमर्थ व्रतमाददे ॥ २२ ॥ मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे । सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३ ॥ यद्येवं तन्मया साई, भुक्ष्व वैषयिकं सुखम् । पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ॥२४ ।। कुरूप-दुःस्थ-स्थविर-कर्कशाङ्ग-जनोचिताम् । इमां कष्टक्रियां मुञ्च, मुधा स्वं वश्चयस्व मा ।। २५ ॥ इदं गृहमियं लक्ष्मी-स्य परिजनोऽखिलः । सर्वमेत्तत्तवायत्तं, यदि त्वं स्वीकरोपि माम् ।। २६ ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः । अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो, बार्द्धके तां समाचरेः ॥ २८ ॥
॥६२॥
For Private and Personal Use Only