________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९ उष्णपरीषहे अरहन्नकमुनिकथा.
अलक्ष्मीकुलागार, नगरी तगरामिधा । दत्तप्रमोदस्तत्रासी- दत्तनामा वणिग्वरः ॥ १ ॥ स भद्राभार्यया साकं भुआनः सुखमुत्तमम् । अरहन्नकनामानं पुत्ररत्नमजीजनत् ॥ २ ॥ धर्ममाईतमाकर्ण्या -ऽर्हन्मित्राचार्यसन्निधौ । विरक्तो व्रतमादत्त दत्तः पत्नीसुतान्वितः ॥ ३ ॥ दत्तोsरहन्नकं स्नेहा--दिष्टैर्भोज्येरपोषयत् । कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥ ४ ॥ उत्तमर्ण इवान, किमयं पोप्यतेऽन्वहम् । समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ ५ ॥ ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेध्धुं केन शक्यते ? ॥ ६ ॥ युग्मम् निदाघसमयेऽन्येद्यु- दत्तः साधुर्व्यपद्यत । तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७ ॥ ततोऽन्ये संयतास्तात - विरुहातुरचेतसे । तस्मै द्वित्रान् दिनान् याव- दानीयाहारमार्पयन् ॥ ८ ॥
अथ तं यतयोsवोचन् भिक्षार्थं पर्यट स्वयम् । नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९ ॥ दग्धोपरिष्टात् पिटको--पमां वाचं निशम्य ताम् । चचाल विमनाः सोऽय, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः । तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११ ॥ ग्रीष्मार्क किरणोत्तप्त-- रेणुकानिकरेण सः । अदह्यत पदोर्चा, मौलौ च तपनांशुभिः ॥ १२ ॥ पश्चात्स्थितोऽन्यसाधुभ्य — स्तृपा शुष्यन्मुखाम्बुजः । महेभ्यसदनच्छायां विश्रामाय स शिश्रिये ॥ १३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir