________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrm.org
Acharya Shri Kailassagarsuri Gyanmandir
带带带带亲亲亲亲亲亲亲亲亲张张张张张张张带张张张张密
क्षल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः ॥३९॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता . धर्मशर्ममुनिकथा सम्पूर्णा.
३८ शीतपरिषहे साधुचतुष्ककथा. पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः । सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः॥१॥ भद्रबाहुस्वामिपार्श्वे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सत-संवेगाः प्राव्रजन मुदा ॥ २ ॥ गुरुशुश्रूषणात्पार-दृश्वानस्ते श्रुतोदधेः । एकाकित्वविहाराख्यां, प्रतिमा प्रतिपेदिरे ॥३॥ कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् । तृतीय एव प्रहरे, कार्य कार्य समाहितः॥४॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः । तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ॥ ५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले । परेद्यवि पुरं राज-गृहं पुनरूपाययुः ॥ ६॥ तदा च तुहिनव्यूहैः, पीडयन् जगतिजनम् । पत्रपुष्पफलोपेतान् स्थाणून् , कुर्वन् महीरुहान् ॥ ७ ॥ तटाकान्यपि सर्वाणि, स्त्यानयनाज्यवनिशि । निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् । कृशानुसेविनं कुर्वन् , सबै श्रोत्रियवजनम् ॥९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् । हेमन्ततः प्रववृते, विश्वं हेममयं सृजन् ॥१०॥ (चतुर्भिः कलापकम्)
For Private and Personal Use Only