________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णवः ॥६ ॥
अन्वगाद्धनमित्रपिताना, मुनीनामनुकम्पयादिन् । सुधाकुण्डेभ्य आन्तिमगोकुलम् ॥ अयोदन्यागत्य तक्रादि, साधवा जे । उल्लयारण्यमा जिज्ञापयिषुः सो
धर्मशममुनिकथा
柴柴柴部染染率染染染際茶器等茶出张张张张继张染部举婆
अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४ ॥ [युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ।। २५ ॥ तेभ्योऽधिगत्य तक्रादि, साधवः स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः ॥ २६ ॥ बिहरन्तः मुखेनैवं, तत्कृते बजिकाब्रजे । उल्लचचारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विष्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः॥ २८ ॥ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिका तत्रा-ऽपश्यत्स्वां न तु गोकुलम् ॥ २९ ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अबदद्विण्टिकालाभ, गोकुलादर्शनं च सः॥३०॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् , स सुरः कान्तिभासुरः । विहाय पितरं सर्वान् , मुनीनऽन्याननाम च ॥ ३२॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभिस्ततः । स्वीयं व्यप्तिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३॥ सजीवाऽम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ । तत्पूर्वभववप्ताऽषि, साधुरेष न वन्द्यते ॥ ३४ ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ । यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ॥३६ ॥ स एव हि पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्तयेत् ॥ ३७॥ धनशर्मसुपव-मुदीर्यागात्रिविष्टपम् । साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥
密密密密够游游涨涨涨涨茶茶器茶器张密密強強強強強強強
॥६॥
For Private and Personal Use Only