________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः ॥५४॥
www.kobatirth.org
ततो जरायुमध्पस्थं, तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं निरैक्षिष्ट, लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य, तस्य विह्वलचेतसः । कृपा गतकृपस्यापि, जज्ञे वल्कमिवाश्मनः ॥ २२ ॥ ततो द्दा तात तातेति, हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तत्कालं द्विजबालकाः ॥ २३ ॥ नग्नान् भुग्नानतिक्षामान्, श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान्, सानुतापमचिन्तयत् ॥ २४ ॥ हा मता निर्घृणेन, दरिद्रौ दम्पती मया । अमी बाला हतास्तोय - शोषे जीवन्ति किं झषाः ॥ २५ ॥ क्रूरेण कर्म्मणानेन नेष्यमाणस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदङ्कारान्साधूनुद्यान ऐक्षत ॥ २७ ॥
त्वोवाचेत्यहं पाप्मा, भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पङ्किलीकुरुते परम् ॥ २८ ॥ येषामेकतरमपि नरकायैव तान्यहम् | ब्रह्मस्त्रीभ्रूणगोघात - पातकान्यकृपो व्यधात् (म्) ।। २९ ।। मामीदृशमपि त्रातुं, साधवो यूयमर्हथ । मेघानां वर्षतां स्थान-मस्थानं वा न किञ्चन ॥ ३० ॥ अथ ते साधवस्तस्मै, यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः, पापभीरुस्तमाददे ॥ ३१ ॥ भोये तत्र यत्रा मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्ति, सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स, विजहार महामनाः ॥ ३३ ॥ स एवायं कृतच्छद्या, पापः पापीयसामहो । इत्यतयेत लोकेन, स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणद्विजघात्येष, इति लोकेन जल्पता । विशन् गृहेषु भिक्षार्थं, श्वेव लोष्टैरकुटचत ॥ ३५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****
दृढप्रहारी
कथा
॥ ५४ ॥