________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्मार्यमाणः सतत्पापं प्रतिवासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म, किंवा सत्त्वस्य दुष्करम् || ३६ | क्वचित्प्रातः ववचिन्मध्यदिने सायमपि क्वचित् । स्मार्यमाणः स तत्पापं, कुत्राप्यहि न भुक्तवान् ॥ ३७ ॥ लोभिर्यष्टिभिः पांशु-वृष्टिभिर्मुष्टिभिर्जनाः । यजघ्नुः सोऽधिसेहे तत्सम्यक् चैत्रमभावयत् ॥ ३८ ॥ आत्मन् या कृतं कर्म्म, तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं, फलं तादृक्षमाप्यते ॥ ३९ ॥ यदमी निरनुक्रोश- माक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा, तन्ममेयं कर्मनिर्जरा ॥ ४० ॥ मय्याक्रोशाः प्रमोदाय, यथैषां मे तथैव हि । यत्प्रीत्या सहमानस्य, कर्म्मक्षयविधायिनः ॥ ४१ ॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त, दुर्लभः सुखसङ्गमः ॥ ४२ ॥ अमी मदीयं दुष्कर्म-प्रन्थि परुषभाषितैः । क्षारैखि चिकित्सन्तो, नितान्तं सुहृदो मम ॥ ४३ ॥ कुर्व्वन्तु ताडनं हन्त, ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो, मलिनत्वमपोहति ॥ ४४ ॥ कर्षन् दुर्गतिगुप्तेर्मों, स्वं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै, प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति, निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्योऽपरः परमबान्धवः ॥ ४६ ॥
धवन्धादि हर्षाय, यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतु-रेषां दुनोति माम् ॥ ४७ ॥ केचित्परेषां तोषाय, त्यजन्त्यर्थान्वपूंष्यपि । एषां प्रीतिदमाक्रोश - हननादि कियन् मम ॥ ४८ ॥ तर्जितोऽहं हतो नाऽस्मि, हतो वा नाऽस्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥ ४९ ॥ आक्रोशवागधिक्षेपो, बन्धनं हननं मृतिः । सयं श्रेयोऽर्थिना सर्व, श्रेयो हि बहुविघ्नकम् ॥ ५० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir