________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
र्णवः ॥५३॥
* दृढपहारी
कथा
कर्मनिर्मूलनोपायान् , श्रावकप्रतिमास्ततः । एकादशापि शिश्राय, कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ सैलेखनां कृत्वा, प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः, कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणामे विमानेऽभूद्, चतुष्पल्यस्थितिः सुरः । च्युत्वा ततो विदेहेषत्पद्य सिद्धि ब्रजिष्यति ॥६५॥ यथोपसर्गेऽपि निसर्गधैर्यात् , स कामदेवो व्रततत्परः सन् । लाध्योऽभवत् तीर्थकृतां तथाऽन्ये-ऽप्येवंविधा धन्यतमाः पुमांसः ।। ६६ ॥
इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता
कामदेवश्रावककथा संपूर्णा.
३३ जिनवचनभावनायां दृढप्रहारीकथा. कस्मिश्चिन्नगरे कश्चिदा-सीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् , प्रावर्त्तत स पापधीः ॥१॥ आरक्षपुरुषैरेष, ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येन-चौरपल्ली जगाम च ॥ २ ॥ नृशंसचरितैस्तै-रात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना, पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्न-वसानमुपेयुषि । तत्पुत्र इति तत्स्थाने, स बभूव महाभुजः ॥४॥ निष्कृपं प्रहरत्येष, सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति, नाम्ना निजगदे जनैः॥ ५॥
YE REPRENERREDEEMBERee
॥५३॥
For Private and Personal Use Only