________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器樂器器等器器端端端端端藥鱗器錄器鑑器鱗器臻臻蹤器
दलयामास दन्ताभ्यां, पादन्यासैर्ममर्द च । धर्मकर्मविरुद्धानां, किमकृत्यं दुरात्मनाम् ? ॥४८॥ अधिसेहे च तत् सर्व, कामदेवो महामनाः । मनागपि च न स्थैर्य, जहौ गिरिखि स्थिरः ॥ ४९ ॥ तस्मिन्नचलिते ध्यानाद्रीदृशेनापि कर्मणा । सदर्पः सर्परूपं स, विदधे विबुधाधमः ॥५०॥ देवः पूर्ववदेवोचे, स तं भापयितुं ततः । कामदेवस्तु नाभैषीद्, ध्यानसंवर्मितः सुधीः ॥५१॥ भूयो भूयस्तथोक्त्वा तं, निर्भीक प्रेक्ष्य दुःसुरः । आतोद्यमिव वधेण, स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशन-दैदशूको ददंश तम् । स तु ध्यानसुधामग्नो, न तद्बाधामजीगणत् ।। ५३ ॥ दिव्यरूपं ततः कृत्वा, द्युतिद्योतितदिङ्मुखम् । सुरः पौषधशालायां, विवेशैवमुवाच च ॥ ५४॥ धन्योऽसि कामदेव ! त्वं, देवराजेन संसदि । प्रशंसाऽकारि भवतो-सहिष्णुस्तामिहागमम् ॥ ५५॥ प्रभवः प्राभवेणापि, वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं, नानारूपभृता मया ॥ ५६ ॥ त्वां यथाऽवर्णयच्छक-स्तथैवासि न संशयः । क्षम्यतामपराधो मे, परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं, स देवो देवसद्मनि । कामदेवोऽपि शुद्धात्मा, प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तम-श्लाषिष्ट स्वयं प्रभुः । सभायां भगवान् वीरो, गुरखो गुणवत्सलाः ॥ ५९॥ कामदेवो द्वितीयस्मिन्नह्नि पारितपौषधः । त्रिजगत्स्वामिनः पाद-वन्दनार्थमथागमत् ॥ ६ ॥ जगद्गुरुरभाषिष्ट, गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेव-मुपसर्गान् विसोढवान् ॥ ६१॥ सर्वसङ्गपरित्यागाद्, यतिधर्मपरायणैः । तद्विशेषेण सोढव्या, उपसर्गा भवादृशैः ॥ ६२ ।।
For Private and Personal Use Only