________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काष्ठपेयां विना पेया-मोदनं कलम विना । मापमुद्गकलायेभ्य, ऋते मपं च सोऽमुचत् ॥ १८ ॥ तत्याज च घृतं सर्व-मृते शारदगौघृतात् । शाकं स्वस्तिकमण्डूक्याः, पल्यङ्काच्चापरं जहौ ॥ १९ ॥ अन्यत् स्नेहाम्लदाल्यम्लात् , तीमनं वारिखाम्भसः। जहाँ सुगन्धिताम्बूलाद्, मुखवासमथापरम् ॥ २० ॥ ततः प्रभुं स वन्दित्वा, ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह, स्वाम्यग्रे श्रावकव्रतम् ॥२१॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पौषधशालाया-मप्रमादी व्रतेपु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ, निशीथे क्षोभहेतवे । पिशाचरूपभृद् मिथ्या- दृष्टिः कोऽप्याययौ सुरः ।। २३॥ शिरोरुहाः शिरस्यस्य, कर्कशाः कपिशत्विषः । चकासामासुरापक्वाः, केदार इव शालयः ॥२४॥ भाण्डभित्तनिभं भालं, बभ्रपुच्छोपमे अयौ । कौँ सूर्पाकृती युग्म-चुल्लीतुल्या च नासिका ॥ २५ ॥ उष्ट्रीटलम्बिनावोष्ठी, दशनाः फालसन्निभाः। जिह्वा सर्पोपमा श्मश्र, वाजिबालधिसोदरम् ॥ २६ ॥ तप्तमुपानिभे नेत्रे, हनू सिंहहनूपमौ । हलास्यतुल्यं चिचुकं, ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु, भुजौ भुजगभीपणौ । पाणी शिलाभावगुल्यः शिलापुत्रकसन्निभाः ॥ २८ ॥ पातालतुल्यमुदरं, नाभिः कूपसहोदरा । शिश्नं चाजगरप्राय, वृषणौ कुतुपोपभौ ॥ २६ ॥ जङधे तालमाकारे, पादौ शैलशिलोपमो । कोलाहलरवोऽकाण्डा--शनिध्वनिभयानकः ॥ ३०॥ स माखुस्रज बिभ्रत् , कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थाने-ऽङ्गदस्थाने च पन्नगान् ॥ ३१॥ क्रुद्धान्तकसमुत्क्षिप्त-तजनाङ्गुलिदारुणम् । उदस्यन्नपकोशासिं, कामदेवं जगाद सः ॥ ३२॥
For Private and Personal Use Only