________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिरण्यनाणकाऽऽख्याऽपि, तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि, चर्मणो नाणकैस्तदा ॥७॥ पाखण्डिनोऽपि वेश्या अप्यसावर्थमदण्डयत् । हुताशनः सर्वभक्षी, न हि किश्चिद्विमुश्चति ॥ ८॥ श्रीवीरमोक्षादेकोन-विंशत्यब्दशतेषु यः। साग्रेषु भावी किं सोऽयं, कल्कीति जनवागभूत् ॥९॥ आक्रोशान् पश्यतोऽप्यस्य, भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥१०॥ स स्वर्णैः पर्वतांश्चक्रे, पूरयामास चावटान् । भाण्डागाराणि चापूरि, पूर्णकामस्तु नाभवत् ॥११॥ आकर्ण्य तत्तथाऽयोध्या-नाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी, दूतः प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं, निःश्रीकं तं तथापि हि । दूतो भूपमथापश्य-मत्वा चोपाविशत्पुरः ॥ १३ ॥ सोऽनुज्ञातो नृपेणोचे, श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देबेन, न हिताश्चाटुभाषिणः ॥ १४ ॥ अवर्णवादो देवस्य, यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य, न निर्मूला जनश्रुतिः ॥ १५ ॥ अन्यायतोऽर्थलेशोऽपि, राज्ञः सर्वयशच्छिदे । अप्येकं तुम्बिकाबीजं, गुडभारान् विनाशयेत् ॥ १६ ॥ आत्मभूताः प्रजा राज्ञो, राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं, निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्णन्ति, पोषिता एव ता नृपम् । वश्याऽपि न ह्यनइवाही, दत्ते दुग्धमपोषिता ॥१८॥ सर्वदोषप्रमूर्लोभो, लोभः सर्वगुणापहः । लोभस्तत्त्यज्यतामेत-चद्वितो वक्तिमत्प्रभुः ॥१९॥ नन्दोऽपि तद्गिरा दाव-दग्धभूखि वारिणा । अत्युष्णवाष्पममुञ्चद्, दग्धुकाम इवाशु तम् ॥ २० ॥ राजदौवारिको जातु, न वध्य इति नन्दराट् । उत्थाय गर्भवेश्मान्तः, सशिरोऽतिरिवाविशत् ॥ २१ ॥
For Private and Personal Use Only