________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥४५॥
केसरीचौर कथा
發端带筛瑞榮路器密晓晓器器蒸器等樂器帶器端遊聯強端端
आराध्यतां केसरिवद्भवद्भि-यथा समस्तानि सुखानि वः स्युः ॥१॥ सामाइयं कुर्णतो, समभावं सावओवि घडियदुगं । आउं सुरेसु बंधइ, इत्तियमेत्ताई पलिआई ॥१॥ बाणवइकोडीओ, लक्खागुणसट्ठि सहसपणवीसं । नवसय पणवीसाए, सतिहा अडभाग पलिअस्स ॥२॥ सामायिकं समतया, वियुक्तं यः समाचरेत् । करोति परमान्ने स, क्षारक्षेपं विमूढधीः ॥३॥ श्रीनिवासपुरे राजा, रिपुमर्दन इत्यभूत् । श्रेष्ठी समरसिंहाख्य-स्तत्र धम्मैंककर्मठः ॥१॥ तत्पुत्रः केसरीनामा, प्रकृत्येालुरुद्धतः । व्यसनी दुर्विनीतश्च, कुलाङ्गार हवाऽभवत् ॥ २॥ अथ निष्काशितो गेहा-त्स पित्रा सर्वसाक्षिकम् । ततो निरङ्कुशश्चक्रे, स चौर्य सर्वसद्मसु ॥३॥ इत्थं पुरान्तस्तन्वाने, स्तन्ये, तस्मिन्नृपोऽन्यदा । सभानिविष्टः प्रोवाच, कोऽयं ? कस्य सुतोऽथवा ? ॥४॥ तदा तत्र निविष्टस्त-त्तातः प्राह कृताञ्जलिः । दुष्पुत्रोऽयं मम स्वामिन् !, मया निर्वासितो गृहात् ॥ ५॥ चौर्य विना न भोक्तव्यं, मयेत्यस्याऽस्त्यभिग्रहः । एतद्विशेषसम्बन्धः, पुनरित्यवधार्यताम् ॥ ६ ॥ एकदाऽयं सरस्तीरे, स्थितो ध्यायति दुष्टधीः । यावत्तावन्नभोमार्गे, पादुके पदयोर्दधत् ॥ ७ ॥ योगी कोऽप्यागतस्तत्र, ते मुक्त्वा तत्र यावता । सानादि कुरुते तावते लात्वैष खमुद्ययौ ॥ ८॥ तयोः प्रभावादेकोऽपि, नैकतस्करकार्यकृत् । दुष्टरोग इवाऽसाध्यो, पुरस्याऽयं विभोऽभवत् ॥९॥ पुराधिष्ठातृदेव्यग्रे, वक्ति चैवं स्तुति सृजन् । चौरिकार्द्धन ते भोग, करिष्ये ममाऽस्तु च ॥ १० ॥ भाविनी सफला सा चेत्प्रसादात्तव देवि ! मे । अनुज्ञातस्तयाऽप्येष, सिद्धचौरस्ततोऽभवत् ।। ११ ॥
For Private and Personal Use Only