________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
路器器錢號幾號蒂蒂蹤器蒂器器鑑器继器端端端樂器等器器
भूपोऽथ लब्धतन्मा , सारैः परिवृतो भटैः । देवीभवनमागत्य, प्रच्छन्नं स्थितवान् क्वचित् ॥१२॥ तदा च तस्करोऽप्यागात् , तां देवीं जननीमिव । अचिंतु पादुके पाणौकृत्य कस्याऽप्यविश्वसन् ॥१३॥ भूपतिः प्रकटीभूय, तमाक्रोशति यावता । पक्षिवत्तावदुड्डीनः, पादुके परिधाय सः॥१४॥ याति यात्येष भोचौरः, इति भूपतिभापिताः । कृतकोलाहलाः सर्वे, भटास्तमनुधाविताः ॥१५॥ अभिग्रहस्य मे भङ्गो, नूनमद्य भविष्यति । यतो याति विना चौर्य, दिनमद्यतनं मम ॥१६॥ इत्यादि चिन्तयश्चौरो-ऽप्यग्रेहे गच्छन्नधो भुवि । अपश्यन् ज्ञानिनं कञ्चि-द्वदन्तमिति पर्षदि ॥१७॥ भो भोः प्राणिगणाः ! लब्ध्वा, मानुष्यं रत्नयोनिवत् । रत्नमेकं स्थिरीकार्य, दुर्लभं द्रव्यकोटिभिः ॥१८॥ ईदृग् रत्नं मयाऽद्यापि, चोरितं नस्ति किं कृतम् ! । इत्युत्कर्णोऽभवद्याव-चावन्मुनिरभापत ॥ १९ ॥ एक सामयिक रत्नं, दुष्पापममरैरपि । रागद्वेषादिदस्युभ्यो, रक्षणीयं प्रयत्नतः ॥२०॥ अन्तर्मुहूर्त चित्तस्य, यत्साम्यं तन्निगद्यते । सामायिकं यत्र हेयाः, कषाया एव केवलम् ॥ २१॥ न बाह्याऽऽडम्बरः कोऽपि, यस्य दानादिपुण्यवत् । तद्यथाऽवसरं कार्य--महोरात्रमुपासकैः ॥ २२ ॥ श्रुत्वेति केसरी चौर--स्तत्र सस्पृहतां दधत् । मनःसाक्षिकमातेने, व्रतं सामयिकाभिधम् ॥ २३ ॥ त्यक्तद्वेषो मन शुद्ध-भावेन मुनिभाषितम् । अनुष्ठानमयं चक्रे, नृपादेरपि निर्भयः ॥ २४ ॥ वावाराणं गुरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमीए, अहवा मुक्खं पराणेइ ॥१॥ तदा च लघुकर्मत्वा-त्तस्य केवलमुज्ज्वलम् । बभूव महिमानं च, चक्रुस्तस्य सुरेश्वराः ॥ २५ ॥
器整器器端端藥盛號號號继器藥鱗器端藥器端錄器端继聯继
For Private and Personal Use Only