________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥४४॥
विद्यापतिनृपकथा
部者弗步李李宗密操控德米水米东张华荣华李泰张柴柴柴
जिनालये जिनेन्द्रस्य, पुरस्तात्तौ च दम्पती । परिग्रहवते मान-मेवं जगृहतुर्मिथः ॥ ७॥ त्रिः पूजा द्विः प्रतिक्रान्ति-भोजन दानपूर्वकम् । येक्योर्युग्ममेकैप, भार्या शृङ्गारसुन्दरी ॥ ८॥ मासे च विशतिदिना न्यावयोः शीलमुत्तमम् । कचोलं भाजन चैक, सौवणे ते उभे परम् ॥९॥ वासरे चैकशी भुक्तिः, पौषधः पर्ववासरे। चतुष्प्रकाराहारस्य, त्यागो रात्रौ च सर्वथा ॥ १० ॥ एकच टड्कशत, जीर्णनाणकसम्भवम् । मासयोग्य गृहे धान्य, नियमो द्विपदादिषु ॥११॥ सच्चित्तमेक मुक्त्वाऽन्य-सचित्तनियमोऽस्तु नः । पूजोपकरण सर्व, मुत्कलं परमावयोः॥ १२ ॥ एवं सम्यक्त्वमूलानि, व्रतानि द्वादशाऽप्यम् । प्रतिपद्य गृहं गत्वा, व्ययतः स्म समां श्रियम् ॥ १३ ॥ स विश्राणितसर्वस्वो, निश्चिन्तो दशमे दिने । रात्रौ सुप्तः श्रिया प्रोक्तः, स्थिताऽहं वत्स ! ते गृहे ॥ १४ ॥ त्वत्पुण्यदामभिर्बद्धा, क्वाऽप्यहं गन्तुमक्षमा । उपस्थितोऽपि विघ्नस्ते, क्षीणः पुण्याऽनुभावतः ॥ १५ ॥ शृङ्खलासदृशं पुण्यं, मर्कटीसदृशा रमा । तया नियन्त्रिता सा हि, चञ्चलाऽपि क्व गच्छति ॥ १६ ॥ अथाऽन्यदिवसे श्रेष्ठी, कृत्वा तामपि पात्रसांत् । त्यक्त्वा गृहमपि ज्ञाति-वर्गीयान्मुत्कलाग्य च ॥ १७ ॥ मौलौ करण्डिकां कृत्वा, जिनार्चायाः स धार्मिकः । नगराभिर्ययौ पुण्य-समूहो मूर्तिमानिव ॥ १८ ॥ प्रतोली यावदायात-स्तावत्तत्पुरवासिनः । अपुत्रस्य क्षितिपते-सीदाकस्मिकी मृतिः ॥ १९॥ इतश्च पञ्चदिव्यानि सजितानि नियोगिभिः । साम्राज्यं च प्रदत्तं तै-स्तस्यैव श्रेष्ठिनस्तदा ॥ २० ॥ स प्राह नाहं राज्या)-ऽभिपेकेन सृतं मम । तदा च दैवीवाग जाता, तब भाग्यमहो ! महत् ॥ २१ ॥
游萨萨摩密整修案察整器鉴柴柴部除密陈晓陈晓张继
॥४४॥
For Private and Personal Use Only