________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगतसिंह
जेन कथा
र्णवः ॥४३॥
कथा
ततश्चामन्दवाद्यौधै-बहुलोकैश्च संयुतः । श्रेष्ठी स्वगृहमायातो, ददानोऽर्थितमर्थिषु ॥ २२ ॥ क्रमेण विजने जाते, रक्षकोऽपि स टङ्ककान् । भूपादिभीतः प्रारेमे-ऽपयितुं गृह्यतामिति ॥ २३ ॥ श्रेष्ठथप्युवाच तं भद्र !, मया तेऽमी समर्पिताः । तत्त्वमेतान्यथाकाम, दत्स्व भुक्ष्व सुखी भव ॥ २४ ॥ यत्ते प्रसादतो धर्मा-नुष्ठानं विदधे मया । एकोऽपि धर्मसम्बन्धी, क्षणः कोट्यापि दुर्लभः ॥ २५ ॥ तेषु पञ्च मयैकेन, टङ्ककेन कृतार्थिताः । तत्तेऽधिकमपि द्रव्य, दीयते गृह्यते कथम् ? ॥ २६ ॥ इति प्रोच्य पुनर्दान-पूर्व तं विससर्ज सः । औचित्याचरणे सन्तः, किं मुह्यन्तिःकदाचन ? ॥ २७ ॥ सपादलक्षमापालो-ऽन्यदा सेवार्थमागतः । सुरत्राणपुरो वस्तु-द्वयं दौकितवानिदम् ॥ २८ ॥ चान्दनं शकलं मुक्ता-फलद्वन्द्वं च निर्मलम् । दृष्ट्वा तदल्पं भूपस्तु, क्षणं रुष्ट इवाऽभवत् ।। ३९ ॥ पश्यन्ति सभ्याः सर्वेऽपि, न तु कोऽपि परीक्षयेत् । दध्यौ सपादलक्षीयो-ऽप्यहो ! मूर्खा अमी जनाः ॥३०॥ अथोवाच जगत्सिहो, द्वयमेतदमूल्यकम् । चान्दनस्पाऽस्य खण्डस्य, पूर्व माहात्म्यमुच्यते ॥३१॥ अग्नितप्तं शतमण-प्रमाणमपि जायते । एतत्खण्डेऽपि मध्यस्थे, तैलं हिमकणोपमम् ॥ ३२ ॥ किश्च पाण्मासिकेनापि, अरेण विधुरीकृतः । घृष्ट्वैतच्छकलं पीत्वा, भवेजन्तुनिरामयः ॥ ३३ ॥ कौतुकं मौक्तिकद्वन्द्व-स्यापि देवाऽवधार्यताम् । विक्रीयैकतरद् द्वैती-यीक ग्रन्थौ निबध्यते ॥ ३४ ॥ अवश्यं तच्च सन्ध्यायां, मिलत्युत्सुकमित्रवत् । श्रुत्वेति विस्मितो भूपः, परीक्षां कृतास्तयोः ।। ३५ ।। कथं वेत्सीति भूपेन, पृष्टः श्रेष्ठी पुनर्जगौ । आवाल्याभ्यासतो वस्तु-परीक्षा शिक्षिता मया ।। ३६ ॥
路聯聚聯發爺爺聽器聽器器端端端器器誘蟲器器器鑑器器染
॥४३॥
For Private and Personal Use Only