________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
र्णवः
जगतसिंह
॥४२॥
继聽器端端幾錄器錄器蹤器錄器器器蹤器器鉴樂器端端等
येन यादृग्वचः प्रोक्तं, स तादृक् फलमश्नुते । ततस्तत्वमिदं श्रेष्ठिन् !, कार्यों वचनसंवरः ॥ ३५ ॥ श्रुत्वेति तस्य सविधे व्रतमाप्य साधोः, श्रेष्ठी बभूव सुखभाग रतिसारनामा । भ्रान्तौ च तौ भवमनन्तमिति प्रबुध्य, वाच्यं विचार्य नचनं मधुरं मितं च ॥ ३६॥
इति श्रीमुद्रित-उपदेशसप्ततिकायावृत्तित उद्धता
जननी-पुत्र-कथा संम्पूर्णा
२४ सत्योपरि जगतसिंहकथा पूजात्रयावश्यकयुग्मरूपा, यो लग्नवत् प्रत्यह पञ्च वेलाः। सत्यापयेत्स प्रवरस्तनूमान् , बुधैर्जगत्सिंह इव प्रशस्यः ॥१॥ श्रीपुरोजसुरत्राण--सभाशृङ्गारकारणम् । जगन्सिंह इति श्रेष्ठी, सातो योगिनीपुरे ॥१॥ अखिलेऽपि पुरे ख्यातः, स एकः सत्यवादिनाम् । असत्यवादिन प्रायो, न प्रतिष्ठा ह्यवावाप्यते ।। २ ॥ स्यावहावपि शीतत्वं, पवनेऽपि स्थिरात्मता । तथापि प्रक्ष्यते तत्र, जातु नाऽसत्यवादितौ ॥ ३॥ तस्येति ख्यातिमाकर्ण्य, परीक्षायै कृतादरः । अपृच्छदुर्जनान भूपो, रहस्तन्मर्मवेदिनः ॥ ४ ॥ भो भोः ! निगद्यतामस्य, श्रेष्ठिनोऽस्ति कियद्धनम् ? । तेऽपि द्रोहपरा ऊचु-लेक्षाः सप्ततिसंख्यया ॥५॥ कियद्दिनान्तरे भूप-स्तमुवाच कियद्धनम् । विद्यते तव ? सोऽप्याह, विमृश्य, कथयिष्यते ॥ ६॥
॥४२॥
For Private and Personal Use Only