________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रान्ते परिव्रज्य तपोभिरुत्कटः, स मोक्षसौख्यं समवाप भूपतिः ॥ ३५॥
इतिश्री मुद्रित-उपदेशसप्ततिकावृत्तित उद्धता
धर्मराजकथा संपूर्णा
२३ कठोरवचनोपरि जननी-पुत्र-कथा विचार्य वाच्यं वचनं हितं मित, न कर्कशं क्वापि निगद्यते बुधैः । अप्येकशः प्रोक्तकठोरवाक्यतो, न कि विगुप्तौ जननीसुतावपि ॥१॥ छिन्नधि हस्तौ चरणौ च लोचने, निष्काशयामि त्वमरे ! म्रियस्व वा ।
इत्यादयः कर्कशवाकपरम्परा-स्त्याज्या बुधदुर्गतिमार्गदीपिकाः॥२॥ ताम्रलिप्तीपुरी ताम्र-मयवप्रविराजिता । तत्रेभ्यो रतिसाराहो, बन्धुला तस्य च प्रिया ॥१॥ तयोर्बन्धुमती पुत्री, प्रकृत्योद्भटवेषभाक । सौवर्णसर्वाभरणा, श्रेष्ठिनोऽत्यन्तवल्लभा ॥२॥ तां प्रत्याह पिता वत्से !, मा कार्वेिषमुद्भटम् । नेदृशो वणिजां भाति, सा तथाऽपि न तिष्ठति ॥३॥ भृगुकच्छपुरात्तत्र, वाणिज्यार्थमुपेयुषा । बन्धुदत्तेन साज्येद्युः, परिणीता सदुत्सवैः॥४॥ पुनः प्रभूतलाभार्थी, तां तत्रैव विमुच्य सः । रत्नद्वीपं प्रति प्रास्थात् , पोतमारुह्य वारिधौ ॥५॥
亲密亲密亲密亲密語譯語語語語帶帶諾器密密亲密亲密亲
For Private and Personal Use Only