________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकाण्डाऽशनिसम्पात-सन्निभं तद्वचो नृपः । श्रुत्वा सदुःख इत्याख्यत्, रे ! विमृश्य वचो वद ॥६॥ समक्षं सर्वसभ्यानां, निमित्तज्ञोऽवीवीत्पुनः । मद्भाषितं वृथा स्याच्चे-च्छेद्या जिह्वव मे तदा ॥७॥ तत्प्रतिज्ञां दृढामेवं, निशम्य क्ष्माभुजाऽपि सः । अस्थापि स्वपुरे क्यापि, गन्तुं नैव ददे तथा ॥८॥ सादरात् सर्वलोकै-चक्रे धान्यस्य सङ्ग्रहः । स्वकुटुम्वानुमानेन, गत्वा देशान्तरेष्वपि ॥९॥ स्वस्ववित्तान्यनादृत्य, धान्यान्येव तदा जनैः । मील्यन्ते स्म यतः प्राणाः, नृणामन्नेषु निष्ठिताः ॥१०॥ अथोष्णकालेऽतिक्रान्ते, प्रवृत्तेऽपि तपात्यये । उत्पश्ये सर्वलोकेऽपि, वारिदोऽभूदवारिदः ॥ ११ ॥ भृशं विव्यथिरे लोकाः, भाविदुर्भिक्षशङ्कया । धर्मकर्मव्यवस्था हि, स्यात्सुभिक्षाऽनुयायिनी ॥ १२ ॥ प्राप्ते तु श्रावणे मासे, द्वितीयादिवसेऽसिते । उत्तरस्वामभूदभ्रं, लोकः सम्मुखमैयरुः॥४३॥ वाद्यानि वादयामासु-गीतनृत्यादि तेनिरे । आकृष्ट इव तद्भाग्य-र्ववर्ष जलदस्तदा ॥ १४ ॥ आख्यद्भूपो निमित्तनं, त्वद्वचोऽद्य वृथाऽभवत् । तत्ते करोमि जिह्वाया-श्छेदं यत्तत्पलापिनः ॥१५॥ देव ! किश्चित्प्रतीक्षस्व, यावन्मिलति कोऽपि मे । ज्ञानी मुनिस्तदने य-द्भवेच्छास्त्रार्थनिर्णयः ॥१६॥ कृषिः कृषीवलैः कर्तु-मारेमे मुदिताशयः । क्षेत्रेषु वीजान्युप्तानि, सुपात्रेष्विव धार्मिकैः ॥ १७ ॥ अन्यवर्षीयनिष्पत्ते-निष्पत्तिदिगुणाऽभवत् । तस्मिन्वर्षे नृपोऽप्यासी-सपौरो बहुलर्द्धिकः ॥१८॥ निवृत्ते कार्तिके मासे, हेमन्तसमयेऽन्यदा । आययुः केचिदाचार्या, केवलज्ञानशालिनः ॥ १९ ॥ सदैवज्ञः सपौरस्तावन्दितुं नृपतिर्गतः । नैमित्तिकोत्यलीकत्व-हेतुं पप्रच्छ तं च सः ॥ २० ॥
For Private and Personal Use Only