________________
पुरुषार्थ सिद्धि उपाय : आचार्य अमत चंद्र स्वामी पुरुषार्थ देशना : परम पूज्य आचार्य श्री १०८ विशुद्ध सागरजी महाराज Page 490 of 583 ISBN # 81-7628-131-3 -2010:002
"अतिचार से अनाचार" वचनमनः कायानां दुःप्रणिधानंत्वनादरश्चैवं
स्मृत्यनुपस्थानयुताः पंचेति चतुर्थशीलस्य 191 अन्वयार्थ : स्मृत्यनुपस्थानयुताः = सामायिक के समय आदि को भूल जानां वचन मनः कायानां = वचन, मन और काय की दुःप्रणिधानं = खोटी प्रवृत्तिं तु अनादरश्चैव = और अनादरं इति =इस प्रकारं चतुर्थशीलस्य = चौथे शील (अर्थात् सामायिक व्रत) के पंच एव =पाँच ही अतिचार हैं
अनवेक्षिताप्रमार्जितमादानं संस्तरस्तथोत्सर्ग: स्मृत्यनुपस्थानमनादरश्च पचोपवासस्यं 192
अन्वयार्थ : अनवेक्षिताप्रमार्जितमादानं = बिना देखे और बिना शोधे ग्रहण करनां संस्तरः = बिछौना बिछानां तथा उत्सर्गः = तथा मलमूत्र का त्याग करना स्मृत्यनुपस्थानम् = उपवास की विधि भूल जानां च अनादरः = और अनादरं उपवासस्य = उपवास के पंच =पाँच अतिचार हैं
आहारो हि सचित्तः सचित्तमिश्रः सचित्तसम्बन्धः दुष्पक्वोऽभिषवोपि च पञ्चामी षष्ठशीलस्य 193
अन्वयार्थः हि = निश्चय करं सचित्तः आहारः = सचित्ताहारं सचित्तमिश्रः= सचित्त मिश्राहारं सचित्तसम्बन्धः = सचित्तसंबंधाहारं दुष्पक्वः = दुष्पक्वाहार (घी व दूध मिश्रित कामोत्पादक आहार) च अपि अभिषवः = और अभिषवाहार भी पंच = ये पाँच अतिचारं षष्ठशीलस्य =छठे शील अर्थात् भोगोपभोग परिणामव्रत के हैं
Visit us at http://www.vishuddhasagar.com
Copy and All rights reserved by www.vishuddhasagar.com For more info please contact : akshayakumar_jain@yahoo.com or pkjainwater@yahoo.com