SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५२० लघुविद्यानुवाद यह यन्त्र साक्षात त्रिलोक को वश में करने वाला है, पुरुष को वश करने मे श्रेष्ठ है, सर्व मत्रों मे मन्त्रराज है, यही तत्व स्वरूप व भक्तजनो को परम आनन्द देने वाला है, इस प्रकार हे देवी मेरी भी रक्षा करो ॥२३॥ यंत्र नं. २३ देवदत्ता श्लोक नं० २३ विधि नं० २ ॐ नामभितो, षट्कोणं कृत्वा, तपटकोणमध्ये क्रमशः ह्रीं श्रीं अर्ह नमः लिखेत् बाह्य मायाबीजं त्रिगुणं वेष्टय, यन्त्र लिखेत् । एतद् यन्त्र भोजपत्रे लिखित्वा, ॐ ह्रीं श्रीं अर्ह नमः एतमंनं जपेत् मंत्रस्य पीतध्यानात् स्तंभनं भवति अरूणवर्णस्यध्यानात वशीकरण भवति, प्रबालवर्णस्यध्यानात् क्षोभं भवति, कृष्णवरणस्यध्यानात् विद्वषरणं भवति, शुक्लवर्णस्यध्यानात् कर्मक्षयंभवति ॥ ___एतद् मन्त्रस्य द्वादशसहस्त्रविधिपूर्वकं जाप्यं कृत्वा, दशांस होगकुर्यात् तदा मंत्रंसिद्ध भवति ॥
SR No.009991
Book TitleLaghu Vidhyanuvad
Original Sutra AuthorN/A
AuthorKunthusagar Maharaj, Vijaymati Aryika
PublisherShantikumar Gangwal
Publication Year
Total Pages774
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy