________________
सत्तम अङ्गस्त
तस्म ओहिनाणे समुप्पन्ने। पुरत्थिमेणं' लवणसमुद्दे पञ्चवजायणसयाई जाव* ले।लुयच्चुयं नरयं जानामि पासामि ॥ ८३ ॥
तर णं से भगवं गोयमे आणन्दं समणेावासयं एवं वयासी' । “श्रत्थि णं, आणन्दा', गिहिणेो जाव + समुष्पज्जइ । नो चेव णं एमहालएर । तं गं तुमं, श्राणन्दा, एयस्ता ठाणस्स आल एहि' जाव! तवाकम्मं पडिवज्जाहि " ॥ ८४ ॥
तर णं से आणन्दे समणेोवासर भगवं गोयमं एवं वयासी । “अत्थि णं, भन्ते, जिणवयणे सन्ताणं तचाणं तहियाणं सम्भूयाणं भावाणं आल इज्ज जाव + पडिवज्जिज्जइ ?” ।
"ना तिखट्टे" समट्टे” ।
* Supply the rest from § 74.
↑ Supply the rest from § 83.
+ Supply परिमादि and पडितमिष्जर respectively.
१ A पुर स्थियां, C पुरेच्छि मेणं, D H पुरच्छि मेणं, E पुरिच्छि मेणं, F' पुरित्यमेां, G पुरुच्छ मे । २ DE लोलुयं व्यच्चयं, F लोलयं, G लोचयं । ३ ABH वदासी । • H चयन्दे । ५ DEG एवंमचालए; CH को चैव मद्दालय ए तनं । ६E तस् । E G बालोएह | ← A H तं। C D संभासे, G सत्ताणं, H सचा for सन्तायां तच्चायां । १०CEF Gइट्टे |