________________
उवासगदसाणं पढमं अभयणं ।
३८
वित्ताणं तिक्खुत्तो मुद्दाणेणं पाए अभिवन्दित्तए । तुम्भेणं, भन्ते, इच्छाकारेणं' अभिश्रारणं इओ चेव एह, जा" णं देवाणुप्पियाणं तिक्खुत्तो मुद्दाणेणं पाएसु वन्दामि नम॑सामि ॥ ८१ ॥
तर णं से भगवं गायमे, जेणेव आणन्दे समणीवासए, तेणेव उवागच्छ' ॥ ८२ ॥
तर णं सेट आणन्दे समावारुर भगवओ गोयमस्म" तिक्खुत्तो मुद्दाणेणं पारसु वन्दइ नमसइ, २त्ता एवं वयासौ । “अस्थि णं, भन्ते, गिहिणेो गि हिमन्झा" वसन्तस्म ओहिनाणे णं समुप्पज्जइ९!" । " हन्ता, अत्थि" ।
" जइ णं, भन्ते, गिहिणेो जाव* समुप्पज्जइ, एवं खलु, भन्ते, ममवि गिहिणेो गिहिमज्झा वस
* Supply the rest from the preceding passage.
१ 1 इन्च्छुक्का रेणं, B इच्छुकारेणं, DE इत्यकारेणं, G inserts देवायुप्पिया after it. २ BEG अभियोएणं । ३ C इस्रो व चेत्र एह, DE इतो चेव एव । ४ C - जहा, II जाव। ABGH पादेमु | ६ H तं for तस् ं से । 3 C D E F add रता । E om. तम् गं से प्रा० स० । & ABCDE II om. 3. A FG भगवं गोवमं । ११ AB मज्झे; ' गिद्दिवाममज्h, a ce १२ ABCDE समुपज्जs, and so as a rule
also मन्झा | throughout, but FG II समुप्प | १३ | ममं ।