________________
उवासगदसाणं पाहम व्यज्झयण ।
। “जइ रणं, भन्ते, जिणवयणे सन्ताणं जाव भावाणं नो आलोइज्जदूर जाव तवोकम्मरे ना पडिवज्जिज्जइ। तं णं, भन्ते, तुझे चेव एयस्स ठाणस्म आलोरहर जाव' पडिवजह" ॥ ८५॥
तर णं से भगवं गोयमे आणन्दणं समणवासरणं एवं वुत्ते समाणे, सङ्किए कलिए विइगिच्छासमावन्ने, आणन्दस्स अन्तियाा पडिणिक्वमइ, २त्ता जेणेव दूइपलासे चेइये, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, २त्ता समणस्स भगवश्री महावीरस्म अदूरसामन्ते गमणागमणाए पडिकमइ, २त्ता एसणमणेसणं आलाएइ, २त्तार भत्तपाण२२ पडिदंसेइ, २त्ता समणं भगवं वन्दइ नमसइ, २त्ता एवं५ वयासी। “एवं खलु, भन्ते, अहं तुब्भेहिं अभणुणाए ।
* Supply the rest from the preceding passage. • + Supply the rest from footnote + on p. ४०, mutatis mutandis..
१E सत्ताणं । २DE ग्रालाएज्जइ। ३ A C D E तवो, B तवे। 8 E तर। ५ A B D टाणस्म । ६ A अलोरहि। ७ A तं। CA वितिगच्छस०, B विगच्छस०, D E वितिगिच्छस | EC यतिर । १० B गमणागमणे। ११ A एसणं मन्नेसणं, B एसणमन्नेसणं, C एसणमाणेसणो, D एसणं सणसणं, E एसणसणे। १२ C जाव, A B D E om. १३ E भत्तपाणी । १४ A पडिदसेति, B पडिदंसते, D पडिदसंसेति, E पडिदंसे। १५ D E om. एवं वयासी। .