________________
२४
सत्तमस्त अङ्गस्स
वित्तिकन्तारेणं । कप्पइ मे समणे निग्गन्ये फासुरगं एस णिज्जेणं असणपाणखाइमसाइमेणं वत्थ कम्बल पडिग्गहपायपुञ्छणेणं पीढफलग सिज्जासंधारणं श्रसहभे सज्जेण य पडिला भेमाणस्स विहरित्तर " । त्ति कट्ट इमं एयारूवं अभिग्गहं अभिगिल, २त्ता पसिणारं पुच्छर, २त्ता अट्ठाई दियड, रत्ता' समणं भगवं महावीरं तिक्खुत्तो वन्द, २त्ता समणस्म भगवत्र महावीरस्म अन्तियाओ दूइपलासाओ चेइया पडिणिक्खमइ, रत्ता जेणेव वाणियगामे नयरे', जेणेव सए गिहे", तेणेव उवागच्छद्र, रत्ता सिवनन्दं भारियं एवं वयासी । “एवं खलु, देवाणुप्पि - ए”, मए १२ समणस्स भगवत्र महावीरस्म अन्तिर धम्मे निमन्ते, से वि य" धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ" गं तुमं, देवाणुप्पिए, समणं
1
१ A वित्ती०, B कत्तारेणं । २ AC फासुएस णिज्जेणं । ३ C D E place कंबल after पडिग्गह; AB •पाद० । 8 CDE • सेज्जा· ; B •संथारेणं । ५ ADE विहरत्तए । ६ A अट्ठाइमा - दियति, C •इमादियइ | 31) E om. - B C पडिनि०, A B CDE •खम • । CABD नगरे । १० BC गेहे । ११ AC ● पिया | १२ BDEom. १३ DE अंतियं धम्मं सितं । १४ DE ए मे धम्मे । १५ B C गच्छछ ।