________________
उवासगदसाणं पढमं भयणं ।
२३
समायरियव्वा । तं जहा । इहलोगा संसप्पओगे, पर लोगा संसप्पओगे, जीवियासंसप्पागे, मरणासंसप्पओगे, कामभोगासंसप्पओगे । १३ ॥ ५७ ॥
तर णं से चणन्दे गाहावई समणस्स भगव महावीरस्त' अन्तिर पञ्चवाणुब्वइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्मं * पडिवज्जइ, २त्ता समणं भगवं महावीरं वन्दइ नमंसइ, २त्ता एवं वयासी । "ना खलु मे', भन्ते, कप्पर अज्जप्पभि अन्नउत्थि वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा" वन्दित्त वा? नमसित्तर वा ", पुव्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं - सणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउ" वा, नन्नत्य रायाभिश्रागेणं ५ गणाभिओगेणं बलाभिओगेणं देवयाभिश्रागेणं गुरुनिग्ग हेणं
३
AD
१ ABD om. २ A B •प्पयोगे । ३ D •वति, E • वइ । DEom. ५ C D E सावग • | ६ A B वदासी | E om. = ABCDE • भिई, a ce • भिति । c So a ce (see Or. § 99); A B · उत्थिय, C D E उत्थिया । १० AB D interpolate चेइयाई, CE व्यरिहंतचेश्याई । ११ A या । १२ C व्यणालित्तेणं | १३ C असिणं; ABD E omit the rest, only adding the numeral 8 | १४ B •ताउं, DE • याउं । १५ A योए ।