________________
सत्तमस्स अगस्स
तयाणन्तरं च णं थूलगस्त' अदिणादाणवेरमणस्स' पञ्च अइयारा' जाणियव्वा, न समायरियव्वा। तं जहा। तेणाहडे, तक्करप्पओगे, विरुवरज्जाइक्कमे', कूडतुल्लकूडमाणे, तप्पडिरूवगववहारे ।३॥४७॥
तयाणन्तरं च णं सदारसन्तोसीए° पञ्च अइयारा' जाणियव्वा. न समायरियव्वा। तं जहा । इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणङ्गकीडा, परविवाहकरणे, कामओगा तिव्वाभिलासे५ । ४ ॥४८॥
तयाणन्तरं च णं इच्छापरिमाणस्स समोवासएणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा।
१ A B D तदा। २ A B C D E थूलग, om. स्म । ३ D प्यदिना०; C D E om. वेरमण । ४ A B इयारा, D अतिचारा । ५ B om. ६ A B Cace पोगे। ७ B कमणे। - So E c; A B C D a e तुल A रूयववहारे, B विवहारे । po D E "Hifat, ace Harfau fat, perhaps pointing to a reading सन्तोसियम, see footnote to $16. ११ B C D E om. १२ A इतिरिय। १३ Cace अनंग। १8 AC DE ac °वीवाह । १५ So A B (abl. for loc.), C भोर ति०, D E भोएसु ति०, ace भोगति। १६ A B C D तदा। १७A B C यारा, D व्यतिचारा।