________________
उवासगदमाण ८८मं ज्झयणं । १७ कला, विइगिच्छा', परपासण्डपसंसा, परपासण्डसंथवे ॥४४॥
तयाणन्तरं च णं थूलगस्स' पाणाइवायवेरमणस्स समणवासरणं पञ्च अइयारा पेयाला जाणियव्वा, न समायरियव्वा । तं जहा। बन्धे, वहे, छविच्छेए, अइभारे, भत्तपाणवाच्छेए। १॥ ४५ ॥
तयाणन्तरं च णं थूलगस्सर मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। सहसाभक्वाणे, रहसाभक्खाणे, सदारमन्तए, मासावरसे', कूडलेहकरणे'६ । २ ॥
१ B विगंछा, C वितिगंछा। २ A पासंडी० । ३ A B C D E तदा । 8A थलवस्म, B थूलस्म, C D E थूलयस्म । ५ B पाणादि० । ६A इतियारा, B C तियारा om. अ, D अतिचारा । ७A पियाला। < B om. E So also a ce, but A बधे वहे, D वधे बंधे छविच्छेदे, E वहवंधच्छविच्छेए; see however the commentary on the passage. १० A B D तदा। ११ After णं D and
E insert थूलगमुसावायवेरमणाम पंच विहे परमत्ते। तं जहा। कमानियं, गोवालियं, भोमालियं, नासाव हारे, कूडसक्वे (Cकूडसरे कज्जे) संधिकरणे | the comm. gives this passage as a variant'. १२ A B C D E यून्लग, om. स्म । १३ D E om. वेरमण । १४ A D c सहस्मा०, a e सहसा यभक्खाणे । १५ A रहस्मा०, D रहस्म ० ; a c रहसा अभक्खाणे । १६ D E add य ।