________________
सत्तमस्स अङ्गम
- तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ । "नन्नत्य पञ्चसोगन्धिरणं तम्बोलेणं, अवसेसं मुहबासविहिर पच्चक्वामि'३” ॥ ४२ ॥
तयाणन्तरं च णं चउविहिं अणट्ठा दण्ड पञ्चक्खाइ । तं जहा। अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवरसे ॥४३॥
इह खलु१९ "आणन्दा” इ१२ समणे भगवं महावीरे आणन्दं१२ समोवासगं एवं वयासी। “एवं खलु, अाणन्दा, समोवासरणं अभिगयजीवाजीवेणं जाव१५ अणइकमणिज्जेणं१६ सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा, न समायरियव्वा । तं जहा। सङ्का,
- १A B D तदा। २C सोगंधणं । ३ B मुहवासकविधिं ।
A B D क्वाति । ५ A चउविहि, E चउविहं, C वयविहं । ६ So A B C ace, D E अणत्य। ७C अवज्झाया। CD पमादा। ED ०प्पदाणं । १० A B °वदेसं, C वरसं। ११ A BC om. इह खलु । १२ A हि, B C D ई, ace | १३ B C आणं दसम । १४ A जीवे, om. णं । १५ D E om. जाव, giving the whole formula उवलद्धपण पावेणं ग्रासवसंवर नि ज्जरकिरियाअहिगरणबंधमुक्खकुसलेणं असहिज्ज sic देवासुरनागसुवस्मजक्खरक्खसकिंनर किंपरिसगरुलगंधव्वमहारगाइरहिं देवगणेहिं निग्गं. थायो पावणायो, see Ov. 6121. १६ A B अणतिक्कमतिणिज्जेण, C अणतिक्कमतिजेणं, D: व्यणतिक्कामणिज्जेणं । १७ A समत्तस्म । १८ A B om.