________________
उवासगदमाणं पाहम उज्झयणं ।
तयाणन्तरं च णं सागविहिपरिमाणं करेइ । “ननत्य वत्सारण वा सुत्थियसारण वा मण्डक्कियसाएण वा, अवसेसं सागविहिं पच्चक्वामि”॥३८॥
तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ। "नन्नत्य एगेणं पालङ्गामाहुरगणं, अवसेसं माहुरयविहिं पञ्चक्वामि१३” ॥३६॥
तयाणन्तरं च णं जेमणविहिपरिमाणं२ करेइ । “नन्नत्य सेहंवदालियंवेहिं, अक्सेसं जेमणविहिं१२ पच्चक्खामि ३" ॥ ४० ॥
तयाणन्तरं च णं पाणियविहिपरिमाणं करे । "नन्नत्य एगेणं अन्तलिक्वोदरण५, अवसेसं पाणियविहिं पञ्चक्वामि" ॥ ४१ ॥
१ B D तदा । २D विधि । ३ So D E; A has वच्च०, B भच्चु०, C चुच्च०, a चूचु०, भूभु०, ९ चूच०, paraph. वत्युवा, Hindi बत्यया 01 बाथू ; ce add तुम्बसार त्ति (see comm.). ४ C सुवत्यिय०, D E सातत्यिय०, paraph. अगथीयो । ५A विहं। ६A
B D क्वाति । ७ A B D तदा०। ८ A B C माधु० ; B विहं । ६A पालका, B C पालंका०; see footnote to the translation; A B ०मधुर तेणं। १० B विहं, D विधिं । ११ A जमण ० ; A B विहिं परि०। १२ So also comm., D E यवेहिं । १३ A B जिमण ० ; D विधिं । १8 B विधि | १५ C अंतिलि० । १६ D विधि