________________
उवासगदसाणं पढमं अभयणं ।
तं जहा'। खेत्तवत्थुपमाणाइक्कमे हिरणसुवणपमाणाइक्कमे', दुपयचउप्पयपमाणाइक्कमे', धणधन्नपमाणाइक्कमे', कुवियपमाणाइक्कमे । ५ ॥ ४८ ॥
ई
तयाणन्तरं च णं दिसिवयस्त' पञ्च श्रइयारा जाणियव्वा, न समायरियव्वा । तं जहा । उड्ड दिसिपमाणाइकमे', अहोदिसिपमाणाइकमे", तिरियदिसिपमाणाइक्कमे, खेत्तवुड्ढी सइअन्तरद्धा" । ६ ॥ ५० ॥
,
१८
तयाणन्तरं च णं उवभागपरिभागे दुविहे पत्ते । य कम्म य । तत्थ १५ णं भाय
24
तं जहार। भायण णत्र समणोवासरणं पञ्च श्रइयारा" जाणियव्वा,
०
४E •कम्मे, so
०
E
परिमाण० |
BCDE om. The above is the order of the five offences in A and B ; it agrees on the whole with $$ 17-19; but Cace place No. 4 धण • before No. 3 दुपय०, and DE place No. 4 धण० before No. 1 खेत्तः । A B C खित्त०, ९ परि० । ३D E परिमाण० | also A in all five cases. पू A कुव्वइपमाण ० ; ६ A B D तदा॰ | ७ C D E दिसिविदिसि पंच, A •वयपंच० । C D ग्रतिचारा । CA उद्दिसि°, CD उदिसि ; E परिमाण०; BE ०इकँमे, A throughout •इकम्मे । १० E परिमाण० | ११ A B C D E खेत्तबुद्धि; before it D inserts चउदिसिपमाणाइक्कमे, E चउद्दिसिपरिमाणाइक्कमे, treating खेत्तत्रुडसइयन्तरढा as a compound word. १२DE अंतरड्डा | १३ ABCDE om. १४ C D E om. य । १५ ABCom. तत्य णं । १६ ABC इयारा om. ग्र, D व्यतिचारा ।