________________
१२
सत्तमस्म अङ्गस्स
66
तयाणन्तरं च णं अब्भङ्गणविहिपरिमाणं' करेइ । 'नन्नत्य सयपागसहस्मपागेहिं तेल्लेहिं श्रवसेसं अब्भङ्गणविहिं पञ्चक्वामि ” ॥ २५ ॥
"
तयाणन्तरं च णं उव्वट्टणविहिपरिमाणं करेइ । "नन्नत्थ एगेणं सुरहिणा गन्धदृरणं, अवसेसं उव्वदृणविहिं पञ्चक्वामि ३” ॥ २६ ॥
तयाणन्तरं च णं मज्जणविहिपरिमाणं करेइ । "नन्नत्य अहिं उट्टिएहिं उद्गस्म घडएहिं, अवसेसं मज्जणविहिं पञ्चक्खामि " ३”॥ २७ ॥
"
तयाणन्तरं च णं वत्यविहिपरिमाणं करेइ । " नन्नत्य एगेण खेामजुयलेणं", अवसेसं वत्यविहिं ५ पञ्चक्वामि " ३" ॥२८॥
तयाणन्तरं ९ च णं विलेवणविहिपरिमाणं करेइ ।
१ A CE अब्भि० ; A •विहं । २ Bom., AC तिल्लेहिं । ३ ABC • क्वाइ ४ADE उवटण, C उव्वट्टणा० ; A • विह० । ५ C D E सुरभिणा । ६ So A Ba; but Cce गंधवट्टणं, E गंधवट्टिए गं, Dगंधरूयणं ; all Gaudians have ाटा OF अट्टा Or अटो flour, meal, especially of wheat. ७ A •विह० । - A उट्टेएहिं । εA B C घडेहिं, but D E ac e घडरहिं, all Gaudians have घड़ा or घड़ो, not घड़ । १० Dοविहं । ११ AB • क्वाति, C ० क्खाइ । १२ B तदा । १३ A B एकेणं, C नन्नत्ये कोणं । १५DE खेामयजुयलेणं । । १५ 4 • विहं । १६ A • विहं परि०, BE • विहिं परि० ।
०