________________
सत्तमस्म काङ्गस्स
१०
वसेसं
8
वढिपत्ताहिं, चउहिं पवित्थरपउत्ताहिं, सव्वं हिरणसुवणविहिं पञ्चक्वामि ३” ॥ १७ ॥ तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, "नन्नत्य चउहिं वहिं दसग साहस्रिणं वरणं, अवसेसं सव्वं चउप्पयविहिं पञ्चक्वामि ३”॥१८॥
तयाणन्तरं" च णं खेत्तवत्युविहिपरिमाणं करेइ । " नन्नत्य पञ्चहिं हलसएहिं नियत्तणसइएण इलेणं, अवसेसं सव्वं खेत्तवत्युविहिं पञ्चक्वामि " ३" ॥१६॥ तयाणन्तरं च णं सगडविहिपरिमाणं २५ करेइ । “नन्नत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसरहिं" संवाहणिरहिं", अवसेसं सव्वं सगडविहिं पञ्चक्वामि ३” ॥ २० ॥
४
तयाणन्तर* च णं वाहणविहिपरिमाणं ५ करेइ । “नन्न्रत्य चउहिं वाहणेहिं दिसायत्तिएहिं चउहिं
66.
و
2 D E insert माण
1
७• हस्तीणं । = A
O
१ E वुड़ि• ; CODE om. पउत्ताहिं । after पवित्थर, AE •पत्ताहिं | ३ ACD •विहं । '४ A •इ, B•ति। B तदा० | D •द० । om. SA •विहं । १० ABC ०३ | B खित्त०; A •विह°, C D E om. विहि A D E ॰वत्युं', om. विहिं । १५ A ० विह० । Eae जत्ति० । १७ DE सगडी० । १० D E ace संवह
११
B C तदा० । १२ A
।
१३ A ०सरणं । १४
१६ A दिसाइत्ति,
एहिं । १६ A om. २० A B •विहं । २१ A B read चउहिं दिसायत्तिएहिं वाहणेहिं, चउहिं संवाहणिरहिं, C चउहिं वाह० दिसा०, omitting the rest.