________________
उवासगदसाणं पाहम उज्झयणं ।
तयाणन्तरं च णं थूलगं अदिणादाण पच्चक्वाइ। “जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा” ॥१५॥
तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ । “नन्नत्य एक्काए० सिवनन्दाय१ भारियाए, अवसेसं सव्वं मेहुणविहिं २ पञ्चक्खामि १३३*” ॥ १६॥
तयाणन्तरं च णं इच्छाविहिपरिमाणं१५ करेमाणे, हिरमसुवरणविहिपरिमाणं करेइ। “नन्नत्य चउहि हिरणकाडीहिं निहाणपउत्ताहिं, चउहिं
* Supply मणमा वयमा कायमा here and in the following paragraphs.
१C D E तदा । २ B D लयं। ३ C ना० | ४ C D E क्खामि । ५ C D E om. ६ B ति । ७ B C D E तदा ।
B C संतासिते, A D E संतोसिए, but see the same word in $ 48, as gen. sing. ; the comm. (q. v.) gives the two Sanskrit equivalents मन्तोषिकः = सन्तोषः and सन्तोधिः = सन्तरिः, apparently pointing to two various readings : सन्तोसियस्स and सन्तोसीए। B मि। १० A
B एकाए, C इक्काए, D E णमत्येक्काए । ११ C om., DE सिवाणंदाए। १२ A विहं, C मैयण । १३ A , B ति । १४ B तदा । १५ A विह०, B C D E om. विहि । १६ AC करे।। १० । विध?, D विधि । १८ A चत्तारि । १६ A om. हिरम्म । २० A निहाणे, A E पत्ताहिं। २१ A adds कोडीहिं after it. .