________________
तथा ।
टममध्ययनम् ।
द्विंरष्टवर्षा योषित्पञ्चविंशत्यादिकः पुमान् ।
अनयोर्निरन्तरा' प्रौतिः स्वर्ग इत्यभिधीयते ॥
७१
॥२५५॥ अलमएणं ति विषूचिकारे विशेषलक्षणेन। तलक्षणं
चेदम् ।
नोर्ध्वं व्रजति नाधस्तादाहारो न च पच्यते । आमाशये ऽलसीभूतस्तेन सो ऽलसकः स्मृतः ॥ इति ॥
॥ २५६ ॥ होणे * त्ति प्रीत्या होनः त्यक्तः ॥ श्रवज्झायत्ति अपध्याता दुर्ध्यानविषयौ कृता ॥ कुमारेणं ति दुःखमृत्युना ॥
॥ २५८ ॥ नो खलु कप्पर गोयमेत्यादि । सन्तेहिं तिसहिर्विद्यमानार्थैः । तच्चेहिं ति तथ्यैस्तत्त्वरूपैर्वानुपचारिकैः । तहिशति तमेवोक्त प्रकारमापन्नैर्न मात्रयापि न्यूनाधिकैः किमुक्कं भवति। सद्भूतैरिति। श्रनिष्टरवाञ्छितैः । श्रकान्तैः स्वरूपेणाकमनोवैः । श्रप्रियैर प्रौतिकारकैः । श्रमनोजर्मनमा न ज्ञायन्ते नाभिलव्यते" वक्तुमपि यानि तैः । श्रमनश्रापैर्न मनसा श्राप्यन्ते प्राप्यन्ते चिन्तयापि यानि तैः, वचने चिन्तने" च येषां मनो नोत्सहत १२ इत्यर्थः ॥ व्याकरणैर्वचनविशेषैः ॥
इति श्रष्टममध्ययनमुपासकदशानां विवरणतः १३
समाप्तम् ॥
f
| ० विंशतिकः । २ अनयोर् does not sean ; तयोर might do. ३ ace विचिका । e af नागये । ५aef हौण । ६ a अपध्यातो । ०९ कुमरेणुं । ८ अनपचरिकैः । ९९ उक्तप्रकारं । १०e places नाभिलप्यन्ते न ज्ञायन्ते । ११ only वचनेऽपि, om. चिन्तने । १२९ ॥ वहत, om. नो । १३८ विवरणसमाप्तम् ।