________________
सप्तमाङ्गस्य विवरणे
प्रकारैर्विशेषेण वा स्वादयन्तौति । कदाचिदेव परिभाजयन्ती स्वपरिवारस्य । परिभुञ्जाना सामस्त्येन विवचिततद्विशेषान् ॥ ॥ २४१ ॥ श्रमाघाता रूढिशब्दत्वात्', अमारिरित्यिर्थः ॥ ॥ २४२ ॥ कोलघरिए ति कुलग्टहसम्बन्धिनः ॥ ॥ २४६ ॥ गोणपोतको गौपुत्रकौ ॥ उवे विनाशयत ॥ मत्त त्ति सुरादिमदवतौ ॥ लुलिता मदवशेन घूर्णिता स्वलत्पदेत्यर्थः ॥ विकीर्णा: विक्षिप्ताः केशा यखाः सा तथा ॥ उत्तरीयकं उपरितनवसनं विकर्षयन्ती ॥ मोद कामोद्दीपकान् । श्टङ्गारिकान् श्टङ्गाररभवतः । स्वोभावान् कटाक्षसन्दर्शनादौन्, उपसन्दर्शयन्ती ॥ हं भो श्रामन्त्रणम् ॥ महास्यया इत्यादेर्विहरसीति पर्यवसानस्य रेवतीवाक्यमाचमभिप्रायो ऽयमेवास्य स्वर्गे मोक्षो वा यन्मया सह विषयसुखानुभवनं, धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थं, स्वर्गादिय्यते सुखायें, मुख चैतावदेव तावहृष्टं यत्क | सेवनमिति । भवन्ति च ।
"
जदू नत्थि तत्थ सौमंतिणीउ मणहरपिपाश्री | सिद्धं तियबन्धणं खु मोक्खो, न मो मोकही ॥
७०
तथा ।
सत्यं वद्मि हितं वच्मि सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना ||
1
१९ रूढ० । २ af मोहोन्मद० । ३ f कामोद्दीपिकान्; ae add वचनान् । ४ ९ श्रीस्वभवान । ५ e adds धर्मानुभवनं । ६ af सिमंतिणाची, . . a1 pref. ता । ८e om. न सो मोक्खो ; the second line does not scan i us short by four matrās.