________________
सप्तमाङ्गस्य विवरणे
नवमदामे अध्ययने ॥
नवमदशमे च कण्ये एवेति। प्रत्यध्ययनमपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । तथा । “एवं खलु जम्बू” इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति तथा ॥
पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते । ताश्चेमाः ।
वाणियगामे चम्पा दुवे य बाणारसीए नयरोए। पालभिया य पुरवरी कम्पिल्लपुरं च बोधव्वं ॥१॥
पोलासं रायगिहं सावत्यौए पुरोए दोन्नि भवे । एए उवामगाणं नयरा खल होन्ति' बोधव्वा ॥२॥
सिवनन्द-भद्द-सामा धन्न'-बहुल-पूस-अग्गिमित्ता य । रेवदू-अस्मिणि तह फग्गुणौ य भज्जाण नामाई॥३॥ ओहिलाण'-पिसाए माया वाहि-धण-उत्तरिज्जे य । भज्जा य सुव्वया दुब्वया० निरुवसग्गया दोनि ॥४॥ अरुणे अरुणाभे खलु अरुणप्पह-अरुणकन्त-सिटे य । अरुणज्झए य छठे भूय-वडिंसे गवे कौले ॥५॥
१० कण्टे । २ These gathi verses are found at the end of AISS. B and F. They do not occur in MSS. DE G; and MS. A, which probably wonkl have had them, is defective at the end. Paarifat
अालभिया), c.m. ४ । इंति। ५ ॥ e धण। ६॥e बहुला ८.m. ne पस्स । । फग्गणा । ( नाण । १० undds य, दुव्वयाई। ११॥ दोमि। ।