________________
६७
प्रतौनुम्। पाষपिट्ठन्तरोरुपरिणए त्ति पार्श्वे च पृष्ठान्तरे, च तद्विभागौ ऊरू' च परिणतौ निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन दूत्यर्थः । तलजमलजुयलपरिघनिभवाज त्ति तलयोस्वालाभिधानवृक्षविशेषयोः यमलयो : १ समश्रेणीकयोर्यद्युगलं, परिघञ्चार्गला तन्निभौर तत्सदृशौ बाहू यस्य स तथा, श्रयतबाहुरित्यर्थः । चणनिचयवट्टपा लिखन्धे त्ति घननिचितोऽत्यर्थं निविडो दृढश्च वृतश्च वर्तुलः, पालिवत्तडागादिपालीवर स्कन्धो ऽप्रदेशो यस्य म था। चम्मेदृग दुहणमोट्ठियममाहय निचियगायका त्ति चर्मेष्टका इष्टका' शकलादिम्भृतचर्मकुतपरूपा, यदाकर्षणेन धनुर्धरा व्यायामं कुर्वन्ति, द्रुघणो मुद्गरो मौष्टिको मुष्टिप्रमाण: प्रोत चर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि " गात्राण्यङ्गानि " तत्र स तथा स् एवंविधः कायो यस्य स तथा, अनेनाभ्यासजनितं सामर्थ्यमुक्तम् । लङ्घणपवणजदूणवायाममत्थे त्ति लङ्घनं चातिक्रमणं लवनं चोत्सवनं जविनव्यायाअञ्च तदन्यः शीघ्रव्यापारस्तेषु समर्थे यः स तथा। उरस्मवलममागए नि अन्तरोत्साहवीर्ययुक्त११ इत्यर्थः । ३ए १२ त्ति प्रयोगज्ञः१४ । दक्वे
उरू । २ af घमलयोः । ३ af परिघ अर्गला० । ४ af om. ५ गौवत्स्कन्धो । af चम्मेट्टदुह० ; e ● निचित्तगाय० । इष्टिका । ऋघनको । १० af have only च for निचितानि ।
११ ॥ f गात्राणांगानि, ९ गात्रान्यङ्गानि । १२ अन्तरोत्साहचार्य्ययुक्त । १३a f
a
२४ af प्रयोगज्ञा ।
८.
सप्तममध्ययनम् ।
9
• कुतुप• । ९
डर, छे !
19
9