________________
सप्तमाङ्गस्य विवरण
त्ति शौनकारी। पत्तट्टे त्ति अधिकृतकर्मणि निष्ठाङ्गतः प्राप्तार्थः, प्रज्ञ इत्यन्ये । कुसले त्ति आलोचितकारौ। मेहाविर त्ति सकदृष्टश्रुतकर्मज्ञः । निउणे त्ति उपायारम्भकः । निउणसिप्पोवगए त्ति सूक्ष्म शिल्पसमन्वित इति ॥ अजं वा छगलं, एलकं वा उरभं, शूकरं वा वराह, कुक्कुटतित्तिरवर्तकलावकपोतकपिलवागमश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः ॥ हत्थंसि व जि रहायजादौनां हस्तो न विद्यते, तथाप्यतनपादो' हस्त इव, हस्त इति कृत्वा हस्ते११ वेत्युक्तम् । ययास भवं चैषां हस्तपादखु पिच्कारविषाणरोमाणि योजनीयानि । पिच्छे पक्षावयव विशेषः। - मिहाजैडकयोः प्रतिपत्तव्यम् । विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापौह शूकरदन्ते २ प्रतिपत्तव्यः साधर्म्यविशेषादिति ॥ - मचलं सामान्यतो, निष्पन्दं किञ्चिच्चलनेनापि रहितम् ।।
॥ २२२ ॥ श्राघवणहि य त्ति आख्यानैः१३ । सागरकिन भंदतो१४ वस्तुप्ररूपणाभिः । सज्ञापनाभिः सञ्ज्ञानजननैः । - पनाभिरनुकूलभणितैः ॥
इति सप्तमाध्ययनविवरणं१५ समाप्तम्१६ ॥
१ . शीघ्रकारा, f शीघ्रकारो। २ af पत्तट्ठि। ३ Skr. मेधाविन् । ४ ।। om. श्रुत। ५ e छागलं । ६ a f सूकरं। ७० वाराहं। ८ -कविजन : af सेल्हकाः, e से पहकाः। एe पादौ। १० हस्ते। ११ ८ इन हव यहाँ । १२ ३f सूकर०। १३ । आख्यातः। १४ प्रज्ञापनादिभिर्। १५ ।। f सप्तमे। ध्ययन०, e सप्तममध्ययन । १६ a f om.