________________
सप्तमाङ्गस्य विवरण
नानिति ॥ तथा निर्यामकालापके वुडमाणे ति निमज्जतः।। निवुड्डमाणे त्ति नितरां निमज्जतः, जन्ममरणादिजले इति गम्यते । उप्पियमाणे त्ति उत्प्लायमानान् ॥
॥ २१६ ॥ पभुत्ति प्रभवः समर्थाः ॥ इतिच्छेकाः इत्येवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि । छेकाः प्रस्तावज्ञा: कलापण्डिता इति वृद्धा व्याचक्षते ॥ गथा इतिदक्षाः कार्याणामविलवितकारिण: ॥ तथा इतिप्रष्ठा: दक्षाणं प्रधाना वाग्मिन इति वृद्धैरुताम् ॥ कचित्पत्तट्ठा इत्यधीयते । तत्र प्राप्ताः कृतप्रयोजनाः ॥ तथा इतिनिपुणः सूक्ष्मदर्शिनः कुशला इति च वृद्धोतम् ॥ इतिनयवादिनो नौतिकतार: ॥ तथा इत्यपदेशलब्धाः, लब्धातोपदेशा ॥ वचनान्तरे इतिमेधाविनः अपूर्वश्रुतग्रहणशानिमन्तः ॥ इतिविज्ञानप्राप्ताः अवाप्तसदोधाः ॥ से जहेत्यादि अथ यथानाम कश्चित्यु रुषः ॥ तरुणे त्ति वर्धमानदयाः, वर्णादिगुणोपचित इत्यन्ये ॥ यावत्करणादिदं दृश्यम् । बलवं सामर्थ्यवान् । जुगवं युगं कालविशेषः, तत्पशास्तमस्थास्तौति युगवान् । दुष्ट कालस्य बलहानिकरत्वात्तव्यवच्छेदार्थमिदं विशेषणम् । जुवाणे ति युवा वयःप्राप्तः । अप्पायङ्केत्ति नौरोगः। थिरग्गहत्येत्ति सुलेखकवदस्थिराग्रहस्तो हि१२ न गाढग्रहो भवतीति विशेषणमिदम् । दढपाणिपाए१२ त्ति
१० प्रत्यवच्छि नानिति। २ e pref. प्रशस्तकाः। ३ ० प्रयाः। ४ ० इत्य. भिधियते । ५ e नौतेर्वतारः। ६ e प्रवईमान० । 0 af जगं, e जगः । ८e pref. न दुटकालवतो ( दुटकालवान् ? )। युवावयः प्रायः (sic). १० Skr. अल्पातकः। ११० थिरग्गहे । १२ ॥ f हितगाढ० । १२ । ददृ ।।