________________
सप्तममध्ययनम् ।
६५
माङ्कादिना । भिद्यमानान् कुन्तादिना । लुप्यमानान्. कर्णनामादिवेदनेन९ । विलुप्यमानान् वाह्योपध्यपहारतः । गा दूवेति गन्यते || निव्वाणमहावाड ति सिद्धिमहागोस्थानविशेषम् ॥ सात्ति स्वहस्तेनेव', स्वहस्तेन साचादित्यर्थः ॥ महामार्थवाहान्नापकानन्तरं पुस्तकान्तरे इदमपरमधीयते । “आगए णं, देवागुप्पिया, इहं महाधम्मकहीँ नाम “के णं, देवाणुप्पिया, महाधाकहीँ" ?” । “समणे भगवे महावीरे महाधम्मकही” । “से केपणट्ठेणं समणे भगवं महावीरे महाधम्मक हौ ?” । “ एवं खलु सद्दालपुत्ता, समणे भगवं महावीरे महदूमहालयंसि संसारंसि बहवे जीवे" नस्समाणे जाव विलुप्पमाणे उम्मग्गपडिवन्ने सप्पहविप्पट्ठे मिच्छत्तबलाभिभूए अद्भुविहकम्मतम पडल पडोच्छन्ने १ अहि य हेऊहि य परिणेहि य कारणेहि१२ य वागरणेहि य चाउरन्ता संसारकन्ताराओ साहत्यिं नित्यारेद्र । से तेणट्टेणं, अद्दालपुत्ता, समणे भगवं महावीरे महाधम्म कहि २” त्ति । कण्द्यो उम्, नवरं जीवानां नवदादिविशेषण हेतुदर्शनायाह उम्मग्गेत्यादि । तत्रोन्मार्गप्रतिपन्नानाश्रितकुदृष्टिशासनात्, सत्पथविप्रनष्टान्त्वकजिनशासनात् १५ । एतदेव कथमित्याह । मिथ्यात्वबलाभिभूतान्, तथाष्टविधकर्मैव तमः, पडलमन्धकार समूहः, तेन प्रत्यवच्छ
१९ विद्यमानान् । २ e adds भिद्यमानान् । ३९ कर्णनाशादि० । ४e आद्योपधुपहारतः । ५. af ना, ९ गाव । ६० मादावाडं । oe स्वहस्तेनैव I ८० धम्मकहा । ९० महालिदि । १०३ f om. जौवे । ११ ९ पडाच्छन्ने । १३ ९ ० धम्मकछ । १४ ९ ०हेतुं दर्श० । १५ ॥ त्युक्तजिनः ।