________________
सप्तमाङ्गस्य विवरण
ताभ्यां गोयवभ्यामिति सम्बन्धः । जम्बणयामयकलावजोत्तपदविसिट्टएहिर जाम्बूनदमयौ कलापौ ग्रीवाभरणविशेषौ योक्ने च कण्ठबन्धनरज्जू प्रतिविशिष्टे शोभने ययोस्तौ तथा ताभ्याम् । रययामयघण्टसुत्तरज्जुगवरकञ्चणखड्यनत्थापग्गहोग्गहियएहि रजतमय्यौ रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके कार्यामिकसूत्रमय्यौ ये वरकाञ्चनखचिते नस्ते नासारज्जू तयोः प्रदेश रश्मिनावग्टहीतकौ च बद्धौ यौ तौ तथा ताभ्याम् । जो लकयामेलएहि नौलोत्पलकृतशेखराभ्याम् । पवरगोणाला नाणामणिकणगघण्टियाजालपरिगयम् । सुजायजुगजु त्यस विरदयनिम्मियं सुजातं सुजातदारुमयं युगं यपः युक्र । सङ्गतं जकं सरलं सुविरचितं सुघटितं निर्मितं निवशितं यत्र तत्तथा । जुत्तामेव धम्मियं जाणप्पवरं उवट्टवेह युतमेव सम्बद्ध मेव गोयुवभ्यामिति सम्बन्ध इति ॥
॥ २१८ ॥ महागोये त्यादि गोपो गोरक्षकः, स इतरगोरक्षकेभ्यो ऽतिविशिष्टत्वान्महानिति महागोपः ॥ नश्यत इति मन्यार्गाचावमानान् । विनश्यत इत्यनेकशो नियमाणान् । तर आनान् मृगादिभावे व्याघ्रादिभिः । छिद्यमानान् मत्यादिभावे
2e reads गोवायवाभ्यामिति । २af ० पविसिट्ठएहिं। ३ रज्जवति। ४ । 0 खचियन्नत्य (e नच्छ) पग्ग होगहिए हिं। ५ aef मेल एहिं। ६ : निश्प्रयं ।
pref. सुजायं। ८ ० संबंधमेव। eae f गोयवाभ्यामिति