________________
सप्तममध्ययनम् ।
६३
य कौत्यर्थः ॥ इत्येवं भगवांस्तं मद्दालपुत्रं स्ववचनेन पुरुषकाराभ्धुपगमं ग्राहयित्वा तन्मतविघटनायाह “मद्दालपुत्त" इत्यादि । न खल तव भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि, यदि मायत' एव नास्युत्थानादि । श्रथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि । तत एवमभ्युपगमे सति यद्ददसि “नास्युत्थानादि” इति तत्ते मिथ्या श्रसत्यमित्यर्थः ॥
॥ २०५,२०८ ॥ तए णं सा श्रग्गिमित्ता इत्यादि । ततः सा अग्निमित्रा भायी मद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतमर्थं " विनयेन प्रतिश्ट्णोति । श्रुत्वा च नाता । कृतवलिकर्मी वलिकर्म लोकरूढम्। कृतकौतुकमङ्गलप्रायश्चित्ता कौतुकं मषीपुण्ड्रादि मङ्गलं ध्यक्षतचन्दनादि, एते एव पायच्छित्तमिव प्रायश्चित्तं दुःखप्रादिप्रतिघातकत्वेनावश्यं कार्यत्वादिति । शुद्धात्मा वैषिकाणि वेषार्हाणि मङ्गल्याणि प्रवरवस्त्राणि परिहिता। श्रन्यमहार्घीभरणालङ्कृतशरीरा॥ - टिकाचक्रवालपरिकीर्णी ॥ पुस्तकान्तरे यानवर्णको दृश्यते । स देवं सव्याख्यानोऽवमेयः । स्लङकरणजन्त्तजोद्रयं लघुकरणेन दक्षत्वेन ये युक्ताः पुरुषास्तैर्येजितं यन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा । तथा ममखुरवालिहालसमलियिमित एहि समखुरवालिधानौ तुफपुच्छौ समे लिखिते चोल्लिखिते" पङ्गे ययोस्तौ तथा१
५
१ ९ पुरुषाकाराः | २९ सत्यमेव । ३ e om. इति । ४ ९ एतदर्थं । ६ ७ च । aef प्रायच्छित्तमिव । ८ वैषयिकाणि । ९ e यन्त्ररूपादिभिः । १० ९ इवोल्लिखिते । ११ cadds तौ च यौ तौ after तथा ।
1 m.
ए