________________
सप्तमाङ्गस्य विवरण
त्यर्थः ॥. कोलालभण्डं ति कुलालाः कुम्भकाराः, तेषामिद कौलालं, तच्च तद्भाण्डं च पण्यं भाजनं वा कौलालभाण्डम् ॥ .॥ १८८, १८६ ॥ “एतत्किं पुरुषकारेणेतरथा वा क्रियते” इति भगवता पृष्टे, स गोशालकमतेन नियतिवादलक्षणेन भावितत्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमत श्वनहानसाइज दोषमाकलयन् “अपुरुषकारेण” इत्युवाच ॥ ___॥ २०० ॥ ततस्तदभ्युपगतनियतिमतनिरासाय पुनः अन्नसाह “सद्दालपुत्त” इत्यादि। यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः, पक्कलयं व त्ति पक्कं वा अग्निना अलपाकं अपहरेदार चोरयेत्, विकिरदा' इतस्ततो विक्षिपेत्, ichar काणताकरणेन, पाछिन्द्यादा हस्ताद्दालनेन, पाठान्तरेण विच्छिन्द्यादा विविधप्रकारे छेदं कुर्यादित्यर्थः, परिठापये बहिर्जीला त्यजेदिति । वत्तेज्नासि त्ति निवर्तयसि ॥ पात्रोमा अक्रोशयामि वा 'मृताऽसि त्वम्' इत्यादिभिः शा पैर भिषयामि, हन्मि वा दण्डादिना, बध्नामि वा रज्दादिना, नाम वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः, यावा चपेटादिना, निश्छोटयामि वा धनादित्याजनेन, किया वा परुषवचनैः,११ अकाल एव च जीवितादा व्यपरोन मार
१f कौलालं भाण्डं। २० नियतवाद । ३ ० अवहरेदा। 3 conjeet ral (or विष्कि रेट), aef विकरेट्वा । ५ e pref. भिंदिज्ज ति। . . अच्छिंदज्ज ति। ७ निवतेज्जासि। ८ef आउसेज्ज । वाजगामि । १. aef निःछोटयामि । ११ परपरुष ।