________________
सप्तममध्ययनम् ।
ध्यादति ॥ तथा तेलोबवडियमहियपूरए त्ति त्रैलोक्येन त्रिलोकव सिना जनेन, बहिय ति समग्रैश्वर्याद्यतिशयमन्दो हदर्शनसमाकुल वेतसा' हर्षभरनिर्भरेण प्रबलकुटहलबलादनिमिषलोचनेनावजोकितः, महिय त्ति सेव्यतया वाञ्छितः, पूजितय पुष्पादिभिर्यः स. तथा ॥ एतदेव व्यनकि। सदेवा मनुजासुराः यस्मिन्स सदेव
आसुरस्तस्य लोकस्य प्रजायाः, अशीयः पुष्पादिभिः, वन्दनीयः स्तुतिभिः, सत्करणीय आदरणीयः, सन्माननीयोऽभ्युत्थानादिप्रतिपतिभिः, कल्याणं मङ्गलं दैवतं चेत्यमित्येवं बुद्ध्या पर्युपासनीय इति ॥ तच्चकम्मर त्ति तथ्यानि सत्फलाव्यभिचारतया' यानि कर्माणि क्रियास्तत्सम्पदा तत्समृड्या यः सम्पयको युक्तः स तथा॥
|१८८ ॥ कणमित्यत्र यावत्करणात्याउप्पभायाए रयणौए इत्यादिर्जलन्ते० सूरिए इत्येतदन्तः प्रभातवर्णको११ दृश्यः, स चोविज्ञानबुयाख्येयः१२ ॥
॥ १८५ ॥ वायाहयग२ ति वाताहतं वायनेषच्छोषमानौतमि
e समग्र ऐश्वर्या०।२९ मदेवमनजा। ३ af मन जासुराः। ४ e inserts पजनौयः after पथ्यादिभिः । ५ e सत्कारणीयः। ६f तव्वकम्म। ७e reads मला कन्लान्यव्यभिचारितया। ८e om. ee मंप्रयक्तः, om. युक्तः । १० इत्यादि जलन्ते। ११ The conclusion of the varnaka, as here indicated, presup
es a somewhat different recension from that usually found in Juin works, e. g., in Kap. $ 59, Nās. $ 31, where the conclusion runs 2013: सूरे महम रस्सिंमि दिण यरे तेयमा जन्लन्ने । १२a f ज्ञानवद्या०, e न तब या०। १३ । वाइयगं, (वायाह तगं ।