________________
घष्ठमध्ययनम् ।
५७
विकल्प', 'नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकगात्, तदसाधकत्वं च पुरुषकारसद्भावे ऽपि पुरुषार्थसिध्यनुपसनात् ॥ एवं च नियताः सर्वभावाः । यैर्यथा भवितव्यंते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तुं शक्यन्त इति । श्राह च ।
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः
सो विग्यं भवति नणां प्रभो भो वा । भूतानां महति कृते ऽपि हि प्रयत्ने
नाभाव्यं भवति न भाविनो ऽस्ति नापाः ॥ तथा। नहि भवति यत्नभाव्यं, भवति च भाव्यं विनापि यत्नेन ।
करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।। इत ॥ मङ्गलि ति असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा । किस्वरूपामावित्याह अस्तीत्यादि ॥ अनियताः सर्वभावाः उत्थानादेर्भवन्ति, तदभावान्न भवन्तौति कृत्वेत्येवस्वरूपा ॥
॥१६७-१६६ ॥ ततो ऽसौ कुण्डकालिकः तं देवमेवमवादत् । यदि गोशालकस्य सुन्दरो धा, "नास्ति कर्मादौत्यतो नियताः सर्वभावा" इत्येवंरूपो, मङ्गलश महावीरधी “ऽस्ति कर्मादौत्यनियताः सर्वभावा” इत्येवं स्वरूपः, इत्येवं तन्मतमनद्य
Raf इतिरुपदर्शनेऽवाविकल्पे। २. थेप्रमाध०। ३ । तदमाधकं च। ४९ पाकागः। ५ शक्यन्ते इति । ६ e reads करतन्नगतमिव न पश्यति यस्य वि० ना। af मंगल ति। ८aef गोमान्तकस्य ।